पृष्ठम्:SukavihRdayAnandinI.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्रौ मगणौ तगणस्रयो नगणा रगणसगणौ लघुगुरू च यस्य पादे तदृतं भुजंगविजुृम्भितं”* नाम । अष्टभिरेकादशभिः सप्तभिर्यतिः । यथा । प्राल्ेयांशुज्योत्स्नाकांतयुतिशुभमविमलसद्वितानमनोहरे

क्रीडागारे चञ्चच्िरत्र कुसुमपरिमलमितदवित्रजेशुधयोज्ज्वलरे | ्रमोद्रेका वेश्यावृत्तं कुलयुवतिरपि वितनुते यदा सुरतोत्सवे प्रयानप्यानन्देनेव प्रकटयति रहसि न तदा भुजंगविजृम्भितम्‌ ॥ ११४

मो नाः षट्‌ सगगिति यदि नवरसरसशरयतियुतमपवाहाख्यम्‌ । ११५

यस्य पादे मगणो नगणा षट्‌ सगणो दौ गुरू च यत्र तदृत्तमपवाहं नाम | नवभिः षड्भिः षड्भिः पचभिः यतिः । यथा ।

आत्मानं कलयति तृणमिव सुरगुरुधरणितलसुरगवामर्थो“

यो नित्यं विकसितमुखकमलमिह वितरति धनममलमर्थभ्यः ।

संपत्या समुपहसितधनदविभवनिवहदौरभ्यात्‌

लोकः पश्यति विगलितबहूविधिमतिमतिकृशतनुमपवाहं तम्‌ ॥ ११५

॥ उक्तादिजातिप्रकरणम्‌ ॥

अत एवं उर्ध्वं शेषजातिप्रकरणं भवति । तच्चात्र नोक्तं ग्रन्थगौरवभभयात्केदारेण एवमुक्तादिजातिषु उत्कृत्यवसानासु श्रीप्रभृति अपवाहान्तानि” समवृत्तानि पदश(?) । 'यत्किंचिद्रश्यते छन्दः षड्विंशत्यधिकाक्षरम्‌ । शेषजात्यादिकं मुक्त्वा तत्सर्व दण्डका विदुरित्यादिलक्षणान्‌ दण्डकानाह ।


५“ पाठे भुजंगविजृम्भितम्‌ ।

०५ पाठे सुरगुरुधरणितलंसुरगवामर्थो ।

५ किञ्चिदपूर्णमिति मे मतिः । अशुदञ्च । ०५९ पाठे अपवाहतानि ।

56

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/५६&oldid=371618" इत्यस्माद् प्रतिप्राप्तम्