पृष्ठम्:SukavihRdayAnandinI.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

52

स्याद्राणर्त्वश्चैः कुसुमिततलतावेल्लिता म्तौ नयौ यौ । १०३

मगणतगणौ नगणस््रयो यगणा यत्र तद्त्तं कुसुमितलतावेल्लिता नाम । पंचक्निः षड्भिः सपस्तभिर्यतिः । यथा ।

उद्यानाब्जानां प्रकरधुननावाससौरभ्यसंपत्‌ %

कंकोलरैलानां कुसुमितलतावेल्लितान्यः पुनानः ।

आगस्त्यो वायुर्दिवि"*“ सुरतायासयातांगनानां

स्वेदाम्भोबिन्दून्हरति पुनरप्यादिशन्संगमेच्छाम्‌'% ॥ १०३

अतिधृत्याम्‌

रसर्त्वश्चैर्य्मौ न्सौ ररगुरुयुता मेघविस्पूर्जितं स्यात्‌ । १०४

यगणमगणनगणसरगणा द्वौ रगणौ गुरुश्च यस्य पादे तदृत्तं मेघविस्फर्जितं" नाम । षड्भिः षड्भिः सप्तभिर्यतिः । यथा ।

समायातः स्वैरं कुटजकुसुमामोदवाही समीरः

श्रुतं धैर्यं ध्वंसि प्रसभमधुना मेघविस्पूर्जितं च ।

वियोगे सद्भरतुः निजलवणिमाऽधःकृतस्वंतिजस्य^%

प्रयान्ती मे प्राणा कुलिशकठिना मेघनाशं तथापि ॥ १०४

सूर्याश्चर्मसजस्तताः सगुरवः शादूलविक्रीडितम्‌ । १०५

मगणसरगणजगणसगणा द्वौ तगणौ गुरुर्यस्य पादे तदृत्तं शा्दूलविक्रीडितं नाम । द्वादशभिः सप्तभिर्यतिः । यथा ।

श्रीखण्डाचतलकदरात्सरभसं निर्गत्य साद्र द्रुमा-

श्चचच्चम्पकचारुकेसरभर धन्वन्मुहूर्वीलया |

इत्थं विभरदयं वसन्तपवनः शार्दूलविक्रीडितम्‌

स्रीणां मानगजं हनिष्यति हठात्‌ मानोत्कटानामपि ॥ १०५


१ पाठे प्रकरधुननावससौरभ्यसंपत्‌ ।

  • पाठे वायुर्विवि ।
  • \ पाठे पुनरप्यादिशन्संगमेच्छ ।
  • पाठे मेघविस्फुर्जिता ।

196 पाठे अस्पष्टम्‌ ।

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/५२&oldid=371622" इत्यस्माद् प्रतिप्राप्तम्