पृष्ठम्:SukavihRdayAnandinI.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रसैः रदरैश्छिन्ना यमनसभला गः शिखरिणी । ९६

यगणमगणनगणसगणभगणा लघुगुरू च यत्र तदत्तं शिखरिणी नाम । षड्भिरेकादशभिर्यतिः ।

शशाकास्या चंचत्कुवलयदलस्पर्धिनयना

सनीलं गच्छती गुरुजघनभारालसगतिः ।

इयं पीनोततुगस्तनशिखरिणी वारवनिता

कटाक्षर्विक्षोभं जनयति मुनीनामपि हदि ॥ ९६

जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः । ९

जगणसरगणजगणसगणयगणलघुगुरवो यत्र तदृतं पृथ्वी नाम । यथा । किमित्ययमसंस्कृतस्तव सुकेशि केशोच्चयः

किमित्युत सुमेखलाविरहिता च पृथ्वी कटिः ।

तदेहि कुरु मण्डनं त्यज रुषं वसंतोत्सवे

यतः सुतनु पञ्चषैरपि दिनैर्वयो यास्यति ॥ ९७

दिड्नुनि वंशपत्रपतितं भरनभनलगैः । ९८

भरगणरगणनगणभगणनगणलतघुगुरवो यत्र तद्रृ्त वंशपत्रपतितं नाम । दशभिः

सपस्तभिर्यतिः । यथा ।

नैव विदुस्तृषातुरधियस्तव रिपुनगरे मदिरदीर्धिकासु सलिलं सविधमपि मृगाः । अम्बुजवंशपत्रपतितद्रुमदलनिकरैः

छादितमातपे तु महति क्षितिपति तलका (?) ॥ ९८

रसयुगहयैरन्सौ मरौ स्तौ गो यदा हरिणी तदा । ९९

50

नगणसगणौ मगणरगणौ सगणलघुगुरवो यत्र तदुत्त हरिणी नाम । षड्भिः चतुभिर्यतिः

| यथा |

वटनममलतं धत्ते शोभां शशाकसमाश्रितां श्रवणयुगलरं दोलालीलां तनोति मनोभुवः । स्तनपरिसरे हारः स्फारः स्फुरत्यतिनिर्मलः

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/५०&oldid=371620" इत्यस्माद् प्रतिप्राप्तम्