पृष्ठम्:SukavihRdayAnandinI.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मौ म्यौ यान्तौ भवेतां सप्ाष्टभिश्वन्द्रलेखा । ९३

यस्य पादे मगणरगणमगणा द्वौ यगणौ तदत्तं चन्द्रलेखा नाम । सस्तभिरष्टभिर्यतिः । यथा |

विभ्रान्तिश्चन्द्रलेखां चूडामणिस्थानभृत्तां

यस्तार्तीयं च नेत्रं जाज्वल्यमानं ललाटे ।

कण्ठे यस्यास्थिमाला भस्मागरागः शरीरे

कल्पातां वः स दश्यात्त्रैलोक्यनाथो गिरीशः ॥ ९३

अष्टौ

भत्रिनभैः रसात्खमृषभजगविलसितम्‌ । ९४

भरगणरगणौ त्रयो नगणा गुरुश्च यत्र तदृत्त ऋषभगजविलसितं नाम । षट्दशभिर्यतिः । यत्र चतुष्पथेषु विविधयुवतिजनता

साममनोरमेषु तव रिपुवरनगरे।% |

त्वद्भुजविक्रमेण नृपतिवर विजयति

संप्रति तत्र वन्यमृषभगजविल्रसितम्‌ ॥ ९४

नजभजरैः सदा भवति वाणिनी गयुक्तैः । ९५

नगणजगणभ्रगणजगणरगणा गुरवो यत्र तदृत्तं वाणिनी नाम । यथा । चकितमृगेक्षणा गुरुनितम्बबद्धकाञ्ची

गुणकलकिकिणीरवविबोधासमेषुः ।

जनयति वाणिनी चतुरवाक्यपण्डितेयं

मुदमधिकां सखे मनसि करोति दृष्टा" ॥ ९५

अत्यष्टौ


18 पाठे तवरिवरनगरे । 1" पाठे टृष्टा / हृष्टा (ॐ ।

49

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:SukavihRdayAnandinI.djvu/४९&oldid=371619" इत्यस्माद् प्रतिप्राप्तम्