पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५१४ तत्रोदाहरणम्--- अब्ध्यङ्गाश्वैः ७६४ संमिता क्रान्तिजीवा छायाकर्णः सप्तनेत्राङ्गुलश्च २७ । सौम्ये बाहौ यत्र सप्ताङ्गुले स्यात् तत्राक्षाभां शीघ्रमाचक्ष्व धीमन् ॥ न्यासः । उक्तवत् सिद्धो लघुः ३६ आद्य: ५२ पर: 3' तदाद्योनात् परवर्गादित्यादिना सिद्धान्तशिरोमणी गोलाध्याये सिद्धाक्षभा द्विविधा १७ । ४१ । ८ वा० । ५८ | ५२ । बापूदेवोक्तः प्रश्नः-- विषुवांशान् विदित्वा यो भुजांशान् वक्ति सत्वरम् । कमलाकरतोप्येनं मन्येऽहं बुद्धिमद्धरम् ॥ अस्य भङ्गः-- विषुवांशानिहाक्षांशान् प्रकल्प्य पलभा ततः । या स्यात् तस्यास्त्रिभज्याघ्न्यास्त्रिभयुज्यकया च यत् || अवाप्तं स्यात् तदिष्टाभां प्रकल्प्यातो नतांशकाः । ये स्युस्ते भुजभागाः स्युर्विषुवांशकतः स्फुटाः ॥ प्रश्न:- ये क्रान्तिनाडीवलयैक्यदेशात् क्षेत्रांशकास्तद्विषुवांशकाश्च । तदन्तरं स्यात् परमं कियत् तत् कुत्रेति मित्र प्रवदासु सर्वम् || अस्य भङ्गः-- त्रिज्या क्रमेण त्रिगृहयुमौर्व्या युक्तोनिता पूर्वपराभिधा स्यात् । त्रिज्या परघ्नी खलु पूर्वभक्ता ज्यका भवेत् सा परमान्तरस्य || यद्वा त्रिभज्या परमापमार्धज्यया स्वनिघ्न्या निहता विभक्ता । तच्चापभागाः परमान्तरं स्यात् तत्खण्डयुक्तोनशराब्धिभागाः । क्षेत्रांशकास्तद्विषुवांशकाञ्च यथाक्रमं ते सुधियात्र वेद्याः ॥ एष्वेव क्षेत्रभागेषु वत्तंमानस्य तीक्ष्णगोः । आयनं वलनं नूनमपमेन समं भवेत् ॥ श्रीम० देवोक्तः प्रश्न: - ग्रहस्य विषुवांशानां क्रान्त्यंशानां च संयुतिः । नवतिर्यत्र तां क्रान्ति पृथक् कृत्वा वदाशु मे ॥ यस्य भङ्गः -- त्रिज्यात्रिराशिदिनमौविकयोधार्थाद्यद्भाजिताज्जिनलवज्यकया फलं स्यात् । तत्त्रिज्ययोः कृतियुतेस्तु पदं फलोनं क्रान्तिज्यका भवति तत् सुगमं बुधानाम् ॥ प्रश्न: -- 11 ग्रहस्य क्रान्तिभागानां भुजांशानां च संयुतिः । नवतियंत्र तां क्रान्ति पृथक् कृत्वा वदाशु मे अस्य भङ्गः-- त्रिज्याजिनांशशिञ्जिन्योर्वंर्गयोगपदोद्धृतः । वधः क्रान्तिज्यका सा स्याद् भुजकोटिज्यकासमा ॥