पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः यत्र त्रिवर्गेण ९ मिता पलाभा तत्र त्रिनाडीग्रमितं चरं स्यात् । यदा तदार्कं यदि वेत्सि विद्वन् सांवत्सराणां प्रवरोऽसि नूनम् ॥४५॥ दोःकोटयोः श्रुतिकोटयोर्योग ज्ञात्वा तदन्तराद् द्विघ्नात् । कोटिश्रुतियुतिहीनात् पदमन्तरहीनमत्र कोटि: स्यात् ॥ श्रुतिभुजयोः श्रुतिकोटयोर्योगौ विज्ञाय तद्द्वयोर्घातात् । मूलं यद्योगो भुजकोटीस्तस्तदन्ययोगस्थौ ॥ युति दोःकोटिकर्णानां लम्बं चावेक्ष्य तद्युतिः । द्विघ्नी तया हृतः पूर्वंयुतिवर्ग: श्रुतिर्भवेत् ॥ १. अत्र प्रश्नान्तरम् - पलप्रभां वीक्ष्य चरं च सम्यग्यो वक्ति याम्योत्तरवृत्तगे कें । छायां स मन्ये गणकाग्रगण्यः पारङ्गतोऽभूद्गणिते सगोले ॥ अस्य बापूदेवोक्तो मङ्गश्च - पलप्रभावर्गहता त्रिमोर्वी चरज्यया द्वादशवर्गनिघ्न्या । हीनान्वितान्त्याक्षभयोवधेन हृद्गोलयोः स्याद्दिनमध्यजा भा ॥ छायेयमुत्तराग्रा स्यात् परमत्रान्तरे यदि । व्यस्तशुद्धिर्भवेत् तर्हि ज्ञेया सा दक्षिणाग्रका | यद्वा- ५११ चरज्यकाघ्नात् पलकर्णवर्गात् चरज्यकायुग्रहितत्रिमौर्व्या । पलप्रभासङ गुणया यदाप्तं तेनोनयुक्ता पलभा भवेद्भा ॥ गोलक्रमाद्वासरमध्यकाले संशोध्यमानं यदि नात्र शुद्धयेत् । तदा विधिः स्याद्विपरीतशुद्धया स्फुटं बुधानां पुरतस्तदेतत् ॥ अथ वासन्नमन्यत् प्रकारान्तरम् - वेदेन्द्राहतमक्षमाकृतिहृतं खाग्निद्यमानान्तरं स्यादाद्योऽङ्कभुवस्तदाढ्यरहिताः कार्या दिनेऽल्पाधिके । निघ्नास्तेऽक्षभया पुनदिनमिति व्योमाग्निविश्लेषको नाढयैरङ्ककुभिहंता दिनदले सौम्याग्रका भा भवेत् ॥ दिनस्य मानं खगुणाधिकं चेदाद्योऽङ्कचन्द्राभ्यधिकस्तदा तु । विलोमशुद्धघोक्तवदेव साध्या मध्याह्नभा सानुदगग्रका स्यात् ॥ श्रीम० देवोक्त: प्रश्न: -- समवृत्तगते मानौ नतकालापमो बुध: । विज्ञाय पलभां ब्रूते स स्याद्गोलविदां वरः ॥ अस्य भङ्ग:-- त्रिज्यार्कक्रान्तिजीवानां घातात् सूत्रद्युजीवयोः । वधेन विहुताल्लब्धं पलमा स्यादिदं स्फुटम् ॥