पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः ४९९ सूत्रविषयं परिहृत्यैव प्रवृत्तमित्यपवर्त्तनाप्राप्तिमिच्छन्तो बुधा 'उद्दिष्टं कुट्टके तज्ज्ञैरिति’ सूत्रं व्यर्थमित्याहुः प्राप्तिपूर्वकत्वान्निषेधस्य । अथवा बालावबोधार्थमिदं सूत्रं 'योगजे तत्छणाच्छुद्धे गुणाप्तीस्तो वियोगजे' इति 'सूत्रेणैव सिद्धे 'धनभाज्योद्भवे तद्वदिति' सूत्रमिव ॥ २२-२४ | इदानीं देश विशेषमुद्दिश्य पलांशप्रश्नानाह- प्राच्यामुज्जयिनीपुरात् कुपरिधेस्तुर्योऽशके यत् पुरं तस्मात् पश्चिमतोऽपि तावति ततोऽप्यन्यत् पुरारेदिशि । नैर्ऋत्यां यदतोऽपि तेषु नगरेष्वाचच मेऽक्षांशकान् गोलक्षेत्रविचक्षण क्षणमिदं संचिन्त्य चित्ते मुहुः ।। २५ । अस्य भङ्गः - दिग्ज्यापलभाक्षुण्णे त्रिज्यार्कहते च बाहुकोटिज्ये । अपसृतियोजनलवजे तदन्तरं दक्षिणे भागे || २६ । ऐक्यं सौम्ये भूमेर्व्यस्तं पादाधिकेऽपसरे । रविगुणमक्षश्रवसा भक्तं तच्चापमक्षांशाः || २७ । 0 O वा० भा० - अत्र तद्देशवशेन दिशो ज्ञेयाः । न स्वदेशवशेन । अत्र प्रथमे प्रश्नेऽपसारयोजन- लवा नवतिः ९० तद्दोर्ज्या त्रिज्या ३४३८ । कोटिज्या पूर्णम् । दिग्ज्यादोज्यंयोर्घातः पूर्णम् ॥ कोटिज्यापलभयोर्घातश्च पूर्णम् । एते त्रिज्ययार्केश्च यथाक्रमं हृते तथापि शून्ये एव ० । ० । तयोर्योगे वियोगे वा शून्यमेव । एतद्रविगुणमक्षश्रवणहृतं शून्यमेव । अतो यमकोटिपत् ० ० पलांशाः ● । सथ द्वितीय प्रश्नेऽप्येवं शून्यं पलांशाः । अतो यमकोटेः प्रतीच्यां लङ्कव | 0 अथ तृतीयप्रश्ने दिग्ज्या २४३१ | इयमपसारदोज्यंया त्रिज्यामितया गुण्या त्रिज्यया च भाज्या । अत इयमेव २४३१ लङ्कायां पलभा पूर्णम् । तद्गुणाकंहृता च कोटिज्या पूर्णम् । तयोर्योगस्तादृश एव २४३१ । इयंमकंगुणा लङ्काक्षकर्ण १२ हृताविकृतैव २४३१ दोर्ज्या | अस्याश्चापं पलांशाः ४५ | यत्रेते पलांशास्तत्र पलभा १२ | पलकर्णश्च १६ । ५८ | १४ | अथ चतुर्थप्रश्ने सेव विग्ज्या २४३१ । तथैवोक्तविधौ कृतेऽविकृतैव । किंतु इयमर्क- गुणाक्षकर्ण १६ । ५८ | १४ हृता । अस्याश्चापं पलांशाः ३० ।। २५-२७ । मध्यरेखास्थनगराक्षांशज्ञानेऽपसारयोजनदिग्ज्ययोर्ज्ञाने चेष्ट- नगराक्षांशज्ञानं कथं स्यादिति पृच्छति प्राच्यामुज्जयिनी पुरात् कुपरिवेरिति । वा० वा० – अथ अत्र सूत्रमाह - दिग्ज्यापलभाक्षुण्णे त्रिज्यार्कहृते च बाहुकोटिज्ये इति । ऐक्यमिति | । अत्र खस्वस्तिकमुज्जयिन्यादिपुरं प्रकल्प्येष्टनगराक्षांशतुल्येनान्तरेण नाडी- मण्डलायुरात्रवृत्तवद्वृत्तं गोले निवेशनीयम् | खस्वस्तिकप्रोतदिङ्मण्डलेऽपसारयो- जनलवाग्रचिह्न कार्यम् ।