पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

प्रश्नाध्यायः ४८७ एवं कल्पचान्द्रः कल्पावमदिनानि लभ्यन्ते तदा यावत् तावता किमिति लब्धं गतावमदिनानि शेषमवमशेषं स्यात् । अत्र प्रत्येकं लब्धशेषाणामज्ञातत्वेन यदि कालकादिवर्णास्तन्मानानि कल्प्यन्ते तदा क्रिया न निर्वहतीति भाष्यकारेणात्रान्यथा यतितम् । 'एको हरश्चेद्गुणको विभिन्नौ तदा गुणैक्यं परिकल्प्य भाज्यम् । अग्रैक्यमग्रं कृत उक्तवद्यः संश्लिष्टसंज्ञः स्फुटकुट्टकोऽसौ ॥ इत्यनेन कल्पाधिमासावमयोगादधिकं तदधिकं तदा स्याद्यदाधिमासावमशेष- योगः कल्पचान्द्राधिकस्तेनोक्तं लब्धैक्यप्रमाणं कालक इति । अस्मिन् लब्धियोगप्रमाणे कालके हरगुणिते । का १६०२९९९०००००० गुणगुणितभाज्यादस्माद् या १६६७५८५०००० व दपनीते जातं शेषैक्यम् । या २६६७५८५०००० का १६०२९९९०००००० इदं लब्धै- क्येन कालकेन युतं जातं चतुर्णामैक्यं धनर्णयोरन्तरमेव योग इत्यनेन । या १६६७५८५०००० का १६०२९९४०९९९९९९ इयं पुनरुद्दिष्ट्युतितुल्येति पक्षयोः शोधनार्थं । न्यासोऽयम् । या १६६७५८५०००० का १६०२९९८९९९९ रुयु० रूयु | क्षेपं विशुद्धिं परिकल्प्य रूपं पृथक् तयोर्ये गुणकारलब्धी । अभीप्सितक्षेपविशुद्धनिघ्ने स्वहारतष्टे भवतस्तयोस्ते । इति सशेषाधिमासावमयोगस्थाने रूपं क्षेपं कृत्वा 'आद्ये वर्णं शोधयेदन्यपक्षा- दित्यनेन' शोधिते लब्धा यावत्तावदुन्मितिरेकैवं । “अन्त्यौन्मितौ कुट्टविधेर्गुणाप्ती ते भाज्यतद्भाजकवर्णमाने" इत्यनेन कुट्टकार्थं न्यासः । का १६०२९९८-९९९९९ · रू० १। 3 मिथो भजेत्तौ दृढ़भाज्यहारौ यावद् विभाज्ये भवतीह रूपम् । इत्यनेन जाते गुणाप्ती या १६६७५८५०००० अत्र लब्धिर्यावत्तावन्मानमिति कृताष्टाष्टिगोब्ध्यब्धिशैलामरतुद्विपतुल्या लब्धिरेव गृहीता । इयमुद्दिष्टयुतिगुणा स्वहारतष्टा कार्या । तत्र लब्धेर्हरो भाज्याङ्कतुल्य एव । ऊर्ध्वो विभाज्येन दृढेन तष्टः फलम्, इत्युक्तेः । भाजकतुल्ये गुणोपचयापचये लब्धेर्भाज्योपचयापचयस्य युक्तत्वात् । अत उञ्चं ‘ब्येकचन्द्राहभक्ते गतेन्दु राशिरिति' । यदि रूपमिते क्षेपे लब्धिरियं तदेष्टक्षेपे केति त्रैराशिकं सुगमम् । अत्र येन केनाप्युपायेन पक्षौ समौ कार्यो । यत्राव्यक्तरूपे पक्षयोर्भवतस्तत्रैक- वर्णेनाव्यक्तराशेर्व्यक्तं मानं साध्यम् । समयोः समशुद्धौ समक्षेपे समतैव स्यादिति प्रथमपक्षाव्यक्ततुल्यमव्यक्तं पक्षयोः शोधितम् । तत्र तुल्ययोः शोध्यशोधकयोर्नाशे प्रथमपक्षे वर्णाभाव एव । १. लीला० कुट्ट० १३ श्लो० । ३. ली० कु० ३ श्लो० । २. बी० कु० ६ इलो० । ४. ली० कु० ४ श्लो० ।