पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४८१ किविशिष्टाम् । न अकोमलाम् । कोमलाम् । कथंभूतानां तेषाम् | उपगतानां तीरविलासिना- मित्यर्थः । केषाम् । परभृतसरसाम् । पराणि च तानि भृतानि पूर्णानि सरांसि तेषां परभृत- सरसाम् । कैः । पर्योोभिः । कथंभूतैः । साम्बुजे: । अथवा | उपगतानां नगर निकटवर्तनां सरसां सत्कसंबन्धिनो वयः सत्कवयस्तेषाम् । प्रश्नाध्यायः अथ किमेवं विधयात्र ग्रन्थे प्राकृतिकानां गणकाना मित्याशङ्कयोच्यते । नहि मन्दार्थमेव ग्रन्थ आरभ्यत इत्याह । इह कवीनां द्वळे गती । इयमियं वा । एतत्परोऽयं इलोकः । रमन्ते । के कृतिनो विद्वांसः । क्व | रम्यसारस्वतौघे । सरस्वती नदीप्रवाहे | सरस्वत्याः सर्वंगतत्वाद्गङ्गाद्या अपि सरस्वत्य उच्च्यन्ते । अत्र किविशिष्टा उपलक्षिताः । के सुवृत्त: । रम्याचारैः । पुनः कैः । आश्लेषिताङ्ग: । अवलिप्ताङ्ग: । केन । नदीतीरपङ्केन । न केवलं तेन | नागरुचिरसिकतया । वा । कि कुर्वन्तः । तथा रमन्ते । अधरयन्तः । अधरीकुवंन्त । किम् | त्रिदिवम् | अस्माद- प्युपरितनं स्थानं वाञ्छन्तः । अथ द्वितीयोऽयंः | नानारुच्या रसिकत्वं रसिकता तयेह रम्यसार- स्वतौधे वाक्यसमूहे चतुरवचननिचये कृतिनो रमन्ते । कैः कृत्वा । सुवृत्तं श्लक्ष्णैः श्लोकैः । मालिनीप्रभृतिभिः । किविशिष्टः । श्लेषिताङ्ग: । इलेषोक्तियुक्तचर | पादावृत्तिप्रभृतिभिः | किं कुर्वन्तः | त्रिदिवमधरयन्तः । त्रिदिवसुखादपि काव्यरतिसुखमधिकं मत्वेत्यर्थः । शेषं स्पष्टम् ।। १-१५ । इति श्रीभास्करीये सिद्धान्तशिरोमणिवासनाभाष्ये गोलाध्याये मिताक्षरे ऋतुवर्णनं समाप्तम् । अत्र ग्रन्थसंख्या ६० । वा० वा० – अथ ऋतुव्यावर्णनव्याजेन स्वकवितां प्रदर्शयति पञ्चदशवृत्तेः । अत्र विषमोऽर्थो भाष्यात् स्पष्टः ॥ १-१५ । अथ प्रश्नाऽध्यायः अथ प्रश्नाध्यायो व्याख्यायते । तत्रादौ तदारम्भप्रयोजनं तत्प्रशंसां चाह -- प्रौढिं प्रौढसभासु नैति गणक: प्रश्नैर्विना प्रायशोऽ- तस्ताम् वच्मि विचित्रभङ्गिचतुरप्रीतिप्रदानाय यान् । आकर्ण्यापि सुवर्णवर्णवदनं वैवर्ण्य मेति क्षणात् तस्याखर्व कुगर्व पर्वतशिरः प्रौढ्याधिरूढोऽत्र यः ।। १ । पाट्या च बीजेन च कुट्टकेन वर्गप्रकृत्या च तथोत्तराणि । गोलेन यन्त्रैः कथितानि तेषां बालावबोधे कतिचिच्च वच्मि ॥ २ ॥ वा० भा - स्पष्टार्थम् ॥ १-२ | वा० वा० - श्रीरस्तु । श्रीवरदमूत्तिर्जयति । अथ प्रश्नाध्यायो व्याख्यायते । तत्र तदारम्भप्रयोजनमाह प्रौढिमिति । तान्प्रश्नान् वच्मीति क्रियाकारकयोजना | तच्छब्दो यच्छब्दमपेक्षते यत्तयोनित्यसम्ब- सि० - ६१