पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः चापस्तु वृत्तदलमत्र खनागचन्द्राश्चन्द्रार्द्धवद्विरचयेत् घटिकाश्च देशैः । जीवापि मध्यसुषिरप्रविलम्बिलम्बा कोटिद्वये नयनयोर्युगलञ्च कार्यम् । गुणावारपारीणरन्ध्र ण नेत्रद्वये चाथ वा खेचरो वेधनीय इति । तुरीयं यन्त्रमाह — कोदण्डखण्डं खलु तुर्यगोलमिति । 'विधुदलं नयनद्वयाद्यमेतद्दलं सनयनं तु तुरीयगोल इति रामेणोक्तम् । महा- राष्ट्राचार्यैस्तुरीययन्त्राद्दशाधिकारप्रतिपाद्यवस्तुजातं सुखेन यथा ज्ञायते न तथा यतितम् । तद्विस्तरभयान्नेहोक्तम् । तथा च सिद्धान्ततत्त्वविवेके कमलाकर :-- ऊर्ध्वाधर तथा तिर्यग्रेखा चक्रस्य मध्यगा कार्या चक्राङ्घ्रयस्ताभ्यां चत्वारः स्युः समा इह ॥ ३९१ ॥ तदेकाङ्घ्रिस्वरूपाच्च यन्त्रादेव यथा भवेत् । यन्त्रं त्रिकोणं जात्यं तस्य व्यासाधंसंमितौ । सिद्धान्तसुन्दरे- बाहुस्तृतीयकः ॥३९४॥ विषमौ किल । भुजौ, तच्चक्र नेम्यङि रूपो तस्यैक: समकोणोऽस्ति तदन्यौ समकोणे चक्र केन्द्र विषमैको भवेत्कुजम् ॥ ३९५॥ तथाऽन्यः स्यात्खमध्यं तु कुजकेन्द्रान्त रेऽस्तिभूः । तथा खमध्यकेन्द्रान्तः खरेखा नेमिगं तथा ॥३९६ || वृत्तत्रयवशात्कुर्यात्कोष्ठकद्वितयं बुधः । कुजात्खाङ्कलवा नेम्यां तथा खात्तिथिनाडिकाः ॥३९७॥ समास्त्रिशद्विभागाश्च कार्या भूमेस्ततो ज्यकाः । खसंज्ञ रेखिकातुल्यान्तराला नेमिवृत्तगा ३९८ त्रिशन्मिताः कुमारभ्य खान्तं यन्त्रे कृता बुधैः । सिद्धान्तसार्वभौमे- --चक्रयन्त्रस्य चतुर्थांशस्तुर्य यन्त्रम् ४५९ कार्य तुयं चक्रतुर्यांशरूपं धार्य तस्मिन् कर्णंयुग्मं सरन्ध्रम् | केन्द्र रन्ध्रे तत्र पट्टी सलम्बा नेम्या रम्याः खाङ्क ९० भागाः नियम्या ॥२॥ कर्णाधस्थादालवालम्बमाना त्रिंशज्जीवास्तत्र तुल्यान्तराला । षड्भिर्भागा ६ नाडिकैकाङ्कनीया पट्टी चेयं चान्तरालंगुलाङ्काः ||३|| एकद्विभ्याद्युत्क्रमज्या विहीना त्रिज्याकोटिष्वत्र तवर्गाभ्यां मूलमिष्टा भुजयुज्या जीवा एवं केन्द्राधस्थादम्बरं कल्पनीयं तस्मात्तिर्यक् कर्णस्त्रिभज्या | तुर्यंयन्त्रे विधेया ॥४॥ व्यासखण्डेन भूजम् । पलाद्यङ्कनीयम् ॥५॥ पृष्ठं यन्त्रे स्वोदयाद्राशिभागा लिप्ता प्रत्यंश सिद्धां २४ राज्या पट्टिकायां प्रदेया केन्द्रात्पट्टी दोर्लेवाग्रे विधेया । अहं २४ ज्जीवा स्याज्ज्यकाग्रे तदीयाः क्रान्त्यंशाः स्युर्दोलंवास्ते तदीया ॥६॥