पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मध्यमाधिकारे कालमानाध्यायः यद्गाव: खगभादिके जलमये संमूच्छिता भास्वरा- ध्वान्तं तत् क्षपयन्ति नैशमनिशं यः सर्वदा भासते । कालात्मा खलु कालकृत्समयदिग्देशस्य यो व्यञ्जक- स्तस्मै चन्द्रतनोः क्षयोपचययोः कर्त्रे सवित्रे नमः ॥ ५ ॥ लम्बोदरं विघ्नविनाशनाय, गजाननं नौमि परावरेशम् । यः कर्मकाले स्मरणेन' सद्यः कार्यस्य सिद्धिं विदधाति पुंसाम् ॥ ६ ॥ यस्याः प्रसादमासाद्य जडो याति बुधार्यताम् । ब्राह्मी जयति सा वाणी वीणापुस्तकधारिणी ॥ ७ ॥ निजतातस्य कृष्णस्य कृत्वा पादाम्बुजं हृदि । शास्त्रं पितृव्यतोऽधीत्य वक्ष्ये पूर्वां सुवासनाम् ॥ ८ ॥ सिद्धान्तवासनाभाष्यममितार्थं मिताक्षरम् | व्याख्याते नृसिंहेन गणकानन्दहेतवे ॥ ९ ॥ विधाय सूर्यसिद्धान्तवासनाभाष्यमुत्तमम् । वासनावातिकं कर्तुमुद्यतोऽस्मि शिरोमणेः ।। १० ।। अथ शाण्डिल्यमुनिवरगोत्रावतंसः कुम्भोद्भवालङ्कृतदिगङ्गनाभरणसर्वस्वः सह्यकुलाचलाश्रित-जडविड-नगरनिवासेन पवित्रितदण्डकारण्यो नानामखाजितपुण्यो याज्ञिकानामग्रणीर्यजुः शाखिनामुपाध्यायः सांवत्सराणामाचार्य: 'काव्यनाटकालङ्कार- विदामध्यापयिता धीवृद्धिदोपायकर्त्ता ब्रह्मतुल्य - वशिष्ठतुल्य-सर्वतोभद्रादियन्त्रनिर्माता महाराष्ट्राणामाश्रयो महेश्वराचार्यनन्दनः परमकारुणिकः श्रीभास्कराचार्य : श्रीधर- ब्रह्मगुप्त-लल्ल-चतुर्वेदाचार्यं - निमितापारगणितार्णवविचारवारिरिङ्गत्सन्देहसन्दोहग्राह- गृहीतानुद्दिधीर्षुः सिद्धान्तशिरोमणि प्रणिनाय | तत्र प्रत्यूहव्यूहविध्वंसकामो ग्रन्थसमाप्तिप्रचयगमनार्थं छात्रव्रातशिक्षायै मङ्गल- माचरति यत्र त्रातुमिति । पितामह-वशिष्ठ-सोम-रोमक-पौलिशादिभ्यः पूर्वगणितशास्त्रप्रणेतृत्वाद्विवस्वतः प्रसादात्कस्यचिद्रचनेयं प्रादुर्भविष्यतीति सूर्यसिद्धान्तोक्तिश्रवणाच्च रवेर्वागाशंसनं युक्तम् । स रविनं: • गिरं व्यनक्तु । स कः । यत्रेति । यस्मिन् समभ्युद्गते व्रतवो वर्त्तन्ते प्रवर्त्तन्ते' । अत्राचार्येणोदितहोमिनामेव पक्षोऽङ्गीकृत इति वदता भाष्यकारेण यज्ञ- परः क्रतुशब्दो होमपरो व्याख्यातः । अस्ति होमे यागपदाभिधेयं सर्वम् । देवतामुद्दिश्य द्रव्यत्यागः किल यागः स एव प्रक्षेपाधिको होम इति । 'यजति चोदितं कर्म जुहोति नाप्यनूद्यमानं दृष्टं किमुतात्र' इति न कश्चिद्दोषः । 'उदिते जुहोति अनुदिते जुहोति' १. रणोन कपु० । ४. राणाचा ख पु० । ७. रविन ख पु० । २. सर्वस्वमिति क ख ५० । प्रत्युहविध्वंस ख पु० । ८. प्रवर्त्तते ख पु० । ३. पवित्रत ख पु० । ६. पूर्वमिति क ख ग पु० ।