पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४८९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः द्युज्याखण्डानयनम् - दोर्ज्याव्युत्क्रमजामहत्यजमितिघ्नीन्दोः क्रमज्योद्घृता, युज्याखण्डक एष खग्रहलवाधिक्ये तु कोटे: क्रमात् । ज्या त्रिज्या युगज॑प्रमाणनिहता दोष्णः क्रमज्योद्घृतां- शादिगंम्यगतान्तरप्रकलिकाखा ङ्गाशयुक् खण्डकः ॥११॥ अक्षपत्रेषु लेखनार्थं क्षितिजाद्यन्नतवलयोत्पादनाय तत्केन्द्रव्याससाधनम्- पलेभ्यस्तन्न्यूनाभ्रवसुशशितश्च द्युगुणयो - युँतोऽनोऽन्त्यः प्राची भवति दलितो भूतवलये । क्रमाद्व्यासः केन्द्रं पलत इह शेषाद्विनवदिक् त्रिबाणवेंकाद्युम्नतलवमिति प्रोझ्य मतिमान् ॥ १२ ॥ सृजेत्केन्द्रव्यासौ पुनरपि तथैवोन्नतलवा- धिकत्वेतान् शेषात्पलमपि च तेभ्यः परिहरन् । क्रमात् केन्द्रव्यासौ युतरहितशेषद्युगुणयोः, पलाह: शिञ्जिन्या स्फुटमथ भवेतां किल दले ॥१३॥ लाक्षादिना दृढ़निविष्टसमाक्षपत्रे केन्द्रात्तु दक्षिणदिशः कुजकेन्द्रमित्या । रेखां समङ्क्य समभूमिगतां ततोऽस्यास्तद्व्यासमानधृतकर्कटकेन वृत्तम् ॥१४॥ प्राग्रेखिकाजवलयोद्भवयोगयुग्मं कुर्यात् स्पृशत्तदनुमध्य एव याम्ये । तत्तन्मितौ रवितचिह्नत एव केन्द्राद् व्यासप्रमाणघृतकर्कटकेन कुर्यात् ॥१५॥ वृत्तान्यथोन्नतभवानि दधन्ति केन्द्र व्यासान्त रांशमितमन्तरमत्र सौम्ये । भूजादधस्त्रिवलयीं रविभिविभज्य कार्कादिकां विरचयेद्वलयान्यथाङ्कः ॥१६॥ चिह्नत्रयोपरिसमं रविसंख्यहोराः प्रत्यक्ष एव विलिखेत् खलु सौम्ययन्त्रे | क्रान्तिवृत्तस्थापनम् – केन्द्राद्याम्येऽम्बुधिगुणकलाद्याष्टभागेषु दद्यात्, ४४७ केन्द्र प्राग्रेखाजोद्भवयुतियुगं मार्गकार्के च चुम्बद्; सर्त्तुद्वयकलकुदृग्व्यासभागैविदध्यात् । वृत्तं क्रान्तेः सममथ सृजेदन्तराभांशवृत्तम् ||१७|| मार्गाध आजवलयोपर्यमावधि सृजेद्वृत्ते । अपमवलयान्तरमत्राधारार्थमेतदिष्टमिति ॥१८॥ उदगम विहीना याम्ययुक्सौम्ययन्त्रे नवतिरपरथा स्याद्याम्ययन्त्रे ततोऽङ्कात् || द्यगुण इह निजाहोरात्रमानं द्विधा तत् खदहनलवमध्ये यत्र भं तत्र ऋक्षम् ॥१९॥ परिधिगवलये दृक्कर्मवद्भांशदेशात् सुसरलमनुकेन्द्रं सूक्ष्मसूत्रं प्रसार्य । स्वगुणदिनमितेनाङ्कं सृजेत्कर्कटेनेत्युडुमुख मिह केन्द्रात्सूत्रगं नामयुक् स्यात् ||२०||