पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

यन्त्राध्यायः ४४५ - सुलभाख्यमस्यैव नामेति रामेणोक्तम् । तत्रैवं यन्त्रनिर्माणम् – मृदा धातुना दारुणा वा कोष्टकागारं श्लक्ष्णं वर्त्तुलं कुर्यात् । तत्र यन्त्रानुमानेनार्द्धाङ्गुलादिपाय स्थलं समन्ततस्त्यक्त्वा मध्ये समवेधं वृत्तं खननेन सम्पादितमिव तथा रचनीयं यथा पाल्यन्तर्दत्तान्यक्षपत्राणि भपत्रेणैकेन युतानि पालितुल्यान्येव भवन्ति । कोष्टकागारे यावान् वेधस्तावानेव भपत्रयुताक्षपत्रचये पिण्ड: कार्य इत्यर्थः । एकस्मिन् भपत्रे यावान् पिण्डस्तावद्विगुणितस्थौल्यं भपत्रं कार्यमिति विशेषः । ततः कोष्टकागारे पालौ तदन्तश्च दक्षिणोत्तरपूर्वापररेखे कार्ये । भपत्रेऽक्षपत्रेषु च दक्षिणोत्तरपूर्वापररेखे च कार्ये । सर्वेषु दक्षिणदिगङ्क उच्चस्थानं सौम्यदिगको नीचस्थानमिति कल्पनीयम् । दक्षिणदिगङ्कोपरि तदङ्कात् पूर्वपश्चिमतो नातिदूरे प्रदेशे च किञ्चित्त्रिकोणाकारोद्यत् किरीटं योज्यम् । किरीटस्थयाम्यदिगन्ते सुषिरं कार्यम् । तत्र वृश्चिककण्टकबद्ध काग्रया मुद्रिका तदग्रे च वृत्तमुद्रिका तस्यां चाधारसूत्रं क्षेप्यम् । किरीटसुषिरे कीलस्तथा निवेश्यो यथेदं मुद्रिकादिदृढं स्याद्यन्त्रधारणार्थम् । तेन सूत्रेण यन्त्रं धृत्वा किरीट- चक्राख्यं यन्त्रमिदं दलं ज्याकार्मुकमिच्छिद्र प्रविष्टदिनकर करं मध्यस्थलम्बमुक्ता: कोटेरारभ्य नाडिका घुगताः । उदिताश्च दिनकरांशादारम्य भवन्ति गृहभागाः || २३ ॥ अपि च ब्राह्मस्फुटसिद्धान्ते-- धनुर्यन्त्रमाहुः । धायं । परिधौ मगणांशाङ्कं मीनान्तं चक्रतो विद्ध्वा | चक्रकयन्त्रं मध्याल्लम्बोत्र फलं धनुस्तुल्यम् || गो० ८ अ० २०-२३३० । २२ अ० १५ श्लो० । अन्यच्च सिद्धान्तशेखरे - · कृत्वासुवृत्तं फलकं हि षष्ट्या चक्रांशकैश्चाङ्कितमत्र मध्ये | लम्बस्तदग्रात् सुषिरेण यद्वत् केन्द्र: करश्मि: पततीति दध्यात् ॥ १२ ॥ लम्बेन मुक्ता रविभागत शास्तत्रोदितास्ते घटिकास्तु याताः । चक्राख्यमेतद्दलमस्य चापं ज्यामध्यरन्ध्रस्थितलम्ब मेतत् ॥ १३ ॥ १९ अ० १२-१३ श्लो० । अत्र मुनीश्वरोक्तिः सिद्धान्तसार्वभौमे - चक्रं कार्यं धातुजं काष्ठजं वा स्निग्धं तुल्यं खाङ्गरामोन्मितांशाः । अङ्क्यास्तस्मिन् पारिधिस्थान के स्वेऽभीष्टस्थाने शृङ्खलाधारणार्थम् ॥ २ ॥ योज्या व्यासार्धं प्रमाणोऽक्ष संज्ञः कीलः केन्द्राबाह्यग: स्याद्यथात्र | मध्ये रोप्यस्तद्वदत्र त्रिभान्ते भूमि: कल्प्या शृङ्खलाधारतश्च ॥ ३ ॥ उभयत्र तथा धूतिप्रदेशाद्रसभान्तेऽत्र च खस्य मध्यचिन्हम् ! करणीयमथाऽस्य नेमिसंस्थं रविबिम्बं विधृते यथा तथाऽस्मिन् ॥ ४ ॥