पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४० सिद्धान्तशिरोमणौ गोलाध्याये चिह्नं कार्यम्। तदेव भवलये नक्षत्रचिह्नं स्यात् । गोलाद्ग्रहवेधस्तु प्रागुक्त एव । इति 'गोलयन्त्रम् ॥ ३-४ । अथ नाडीवलयमाह - अपवृत्ते कुजलग्ने लग्नं चाथो खगोलनलिकान्तः । भ्रूस्थं ध्रुवयष्टिस्थं चक्रं षष्टया निजोदयैश्चाङ्कथम् ।। ५ । व्यस्तैर्यष्टीभायामुदयेऽङ्कं न्यस्य नाडिका ज्ञेयाः । इष्टच्छायासूर्यान्तरेऽथ लग्नं प्रभायां च ॥ ६। १. अत्रायंभट :- पूर्वीपरमध ऊर्ध्वं मण्डलमथ दक्षिणोत्तरश्चैव । क्षितिजं समपाश्र्वं स्थं भानां यत्रोदयास्तमयौ || पूर्वापर दिग्लग्नं क्षितिजाग्रयोश्च उन्मण्डलं भवेत्तत् क्षयवृद्धी यत्र काष्ठमयं समवृत्तं समन्तत: समगुरु लघुं गोलम् । पारततैलजलैस्तं भ्रमयेत् स्वधिया च कालसमम् ॥ तथा च लल्ल:- इष्टं सुवृत्तवलयं लघुशुष्कदारुनिर्मापितं विविधशिल्पवदाततक्ष्णा । गोलं समं सलिलतैलवृषाङ्कबी जैः कालानुसारिणममुं भ्रमयेत्स्वबुद्धया ||

अपि च ज्ञानराज:-- अथ अन्यच्च सिद्धान्त शेखरे - चक्रांशाङ्क क्रान्तिवृत्तं विदध्यादुर्वी वृत्तं याम्यवृत्तञ्च तद्वत् । नाडीवृत्तं षटिमागाङ्कितं हि याम्योदकुस्था यष्टिरुर्वीजमध्ये || विरचितसमभागः लग्नं यत् । दिवसनिशोः ॥ ध्रुवयुगगतयष्टिगोलमध्यस्थितायाः समुदितजलपूर्ण स्तम्भसूत्रेण क्षरत सुषिरनी रे भ्रमति समयसाम्ये नैव वा समुदितमखिलं स्वयमिह वहतीदं सुसरलवंशस्वर्णताम्रादिवृत्तं- विधाय । गोलयन्त्रं वेष्ट्या || सखेटं गोलयन्त्रं तद् शि. वृ. गो. ८ अ. १ अ. विधेयम् । शर्करापारदाद्यैः ज्ञानराजोक्तयन्त्रम् || १९ अ. ३ श्लो० ।