पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये एवं जातकपद्धतावायनबलेऽपि बोध्यमेकत्र निर्णीत: शास्त्रार्थः सर्वत्र युक्त इत्यायनशब्दस्य तत्रापि सत्त्वात् । अत्र मृगकर्कादिपदं सायनपरम् | कदम्बभ्रमवृत्तं ध्रुवौ परितो निबध्यम् । ४३२ चतुर्थप्रकारेणाह--नक्रादिरिति । तत इति । कुम्भादाविति । अन्तरमिति । उत्क्रमज्या यत इति । - उत्क्रमज्यानिराकरणमेवं सिद्धमित्याह - यैरुक्तमिति । एवमाक्षं ज्ञेयमित्याह -- युक्तथानयैवमिति । अन्यदूषणे दोषाभावमदूषयतस्तु महदूषणमित्याह – परोक्तेरिति । पञ्चमप्रकारेणाह– उत्क्रमज्यानिरासोऽयमिति । क्रान्तियाम्योत्तरमिति । द्वन्द्वा न्तादिति। आयनमिति । त्रिज्यावृत्त इति । समकीलकयोरिति । समवृत्त इति । ज्या इति । षष्ठप्रकारेणाह - वलनं स्यात्तथेति । तत् त्रिज्यावर्गविश्लेषपदभक्ताक्षशिञ्जि- नीति । यथा नाडीमण्डलात् क्रान्त्यन्तरेणाहोरात्रवृत्तं बध्यते तथा सममण्डलाद् भुजान्त- रेणोपवृत्तं बन्धनीयमित्यादिना ग्रहगणितान्तर्गतग्रहणवात्तिकेऽस्योपपत्तिरुक्तैव । द्युज्यावृत्तापवृत्तैक्ये न्यसेद्वा रविमण्डलमित्यायनवलनोपपत्तिरपि तत्रैव प्रति- पादिता ॥ ३०-७४ । श्रीमत्कौङ्कणावासिकेशवसुतप्राप्तांववोधाद्बुधाद्, भट्टाचार्यसुताद्दिवाकर इति ख्याताजनि प्राप्तवान् । यः कृष्णस्तनयेन तस्य रचिते सद्वासनावात्तिके, सत्सिद्धान्नशिरोमणेरयमगात् सर्वोपपत्तिः स्फुटा ॥ अथोदयास्तवासना तत्रादावुदयेऽस्ते च वृक्क कारणमाह - क्रान्तिवृत्तग्रहस्थानचिह्नं यदा स्यात् कुजे नो तदा खेचरोऽयं यतः । स्वेषुणोत्क्षिप्यते नाम्यते वा कुजात् तेन दृकर्म खेटोदयास्ते कृतम् ।। १ । नैव बाणः कुजेऽसौ कदम्बोन्मुखस्तत्समुत्क्षेपणं नामनं च द्विधा । आयनं चाक्षजं तेन कर्मयं तत्प्रपञ्चः पुनः संविविच्योच्यते ।। २ । वा० भा० – स्पष्टार्थम् ।। १-२ । अथ तत्कर्माह - क्षितिजे वलने ये स्तस्तद्वशादिषुणा ग्रहः । याम्येन नाम्यते चमाजात् सौम्येनोन्नाम्यते तथा ॥ ३ ॥