पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिप्रश्नवासनां ४११ तद्रहितैरिति—यो हि प्रदेशोऽपममण्डलस्येत्यादि निरक्षोदयाः स्वदेशे स्यु- रित्यन्तमेवं बोधनीयमित्याह - क्षितिजेऽजादि कृत्वेति । - खगोलान्तर्भगोलं बद्ध्वा खगोलक्षितिजे भगोलस्थमेषादि कृत्वोदयोपपत्तिर्वा तैरपि बुध्यते ॥ १९-२३ । अथास्तमयानाह-- योऽभ्युदेति समयेन येन तत्सप्तमोऽस्तमुपयाति तेन च । राशिरूर्ध्व मपमण्डलं कुजादर्धमेव सततं यतः स्थितम् ।। २४ । वा० भा० -- यो राशियन कालेनोदेति तेन तत्सप्तमोऽस्तं याति । ये मेषादीनामुदयास्ते तुलादीनामस्तमयाः । ये तुलादीनामुदयास्ते मेषादीनामस्तमया इत्यर्थः । यतोऽपमवृत्तं क्षिति- जादुपर्यधंमेव भवति । अर्धमधश्च । अतो राश्योरुदयमस्तमयं च गच्छतोस्तुल्यकालतो- पपद्यते ॥ २४ ॥ वा० वा० – 'राश्यसवस्त्रिविधाः । मध्यासव उदयासवोऽस्ता सवश्चेति । तत्र निरक्षदेशरेखादेशयोर्याम्योत्तरवृत्तैक्यादे निरक्षोदयास्त एव साक्षे निरक्षे मध्यलग्नासवो भवन्ति। स्वोदयास्तु साधिता एव निरक्षसाक्षक्षितिजभिन्नत्वादधुना राशीनामस्तासुळे ज्ञानार्थमाह — योऽभ्युदेतीति । यन्मेषस्योदयमानं तत्तुलाया अस्तासु- मानमित्यादि ज्ञेयम् । तत्र हेतुमाह - - राशिरिति ॥ २४ ॥ इदानों विशेषमाह -- यंत्र लम्बजलवा जिनोनकास्तत्र नोदयचराद्यमुक्तवत् । नान्यसंस्थिततयान्यथोदितं येन नैष विषयो नृगोचरः ॥ २५ ॥ वा० भा० - - यस्मिन् देशे षट्षष्टि ६६ भागाधिक: पलस्तत्र केचन राशय: सदोदया: केचन सदास्तमिता: केचन प्रान्तादुद्गच्छन्ति । अतस्तत्र यथा कथितास्तथोदया न भवन्ति । यावत् सदोदितो रविस्तावदहोरात्रवृत्तं क्षितिजं न स्पृशति । अहोरात्रवृत्ते क्षितिजोन्मण्डलयोरन्तरं हि चरम् । अतस्तत्र कुज्याग्राचरज्यादिकमसत् । शेषं स्पष्टम् ॥ २५ ॥ वा० वा० उक्तं यच्चरोदयादि तत् कियदव धिनिर्वहतीत्याह——यत्रेति । मनुष्याधिकारत्वाच्छास्त्रस्य मनुष्यदेशस्थमेवेदं प्रतिपादितं नान्यदेशस्थमित्याह -- नान्यसंस्थिततयेति ॥ २५ ॥ इदानीं लग्नशब्दव्युत्पत्त्योदयास्तमध्यलग्नस्थानान्याह-- यत्र लग्नमपमण्डलं कुजे तद्गृहाद्यमिह लग्नमुच्यते । प्राचि पश्चिमकुजेऽस्तलग्नकं मध्यलग्नमिति दक्षिणोत्तरे || २६ । वा० भा० – स्पष्टार्थम् ॥ २६ । १. राश्यसर्वस्त्रि इति खपु० । २. मत्प्रासु इति खपु० ।