पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०८ सिद्धान्तशिरोमणौ गोलाध्याये इदानीं संहितोक्तस्याभिप्रायमाह - दिनं सुराणामयनं यदुत्तरं निशेतरत् सांहितिकैः प्रकीर्तितम् । दिनोन्मुखेऽर्के दिनमेव तन्मतं निशा तथा तत्फलकीर्त्तनाय तत्' ॥११॥ द्वन्द्वान्तमारोहति यैः क्रमेण तैरेव वृत्तैरवरोहतीनः । यत्रैव दृष्टः प्रथमं स देवैस्तत्रैव तिष्ठन् न विलोक्यते किम् |॥ १२॥ वा० भा० - सांहितिकानां न चेदयमभिप्राय हि मेषादेरुध्वं मिथुनान्तं यात्रद्ये- वृत्तैरेवारोहणं कुर्वन्नपि देवेर्दृष्टस्तैरेव पुनरवरोहणं कुर्वन् कि न वृश्यत इति । अतस्त- वसत् ११-१२ । वा० वा०-संहितासु यदुत्तरमयनं तद्देवानां दिनमित्युक्तं तस्याशयविवृत्तिमाह- दिनं सुराणामिति । तदिति । ननु सौम्यायनस्य दिवसत्वसङ्केतो निरर्थकं कृत इत्यत आह – फलकीर्त्तनाय यावद्दिनेशदर्शनं तावद्दनमिति लक्षणाभावेऽपि सौरचान्द्रनाक्षत्रेषु दिवस - सङ्केतो यथा कृतः कार्यविशेषान्मानार्थं तथा फलकीर्त्तनाय सौम्यायने देवदिवससङ्केत इति भावः । उत्तरायणमेव देवदिनं वास्तवमित्याग्रहशीलान् प्रति सयुक्तिकं पृच्छति – द्वन्द्वान्तमारोहतीति ॥ ११-१२ । इदानीं पितृदिवसस्योदयास्तादिकालानाह- विधूर्ध्व भागे पितरो वसन्तः स्वाधः सुधादीधितिमामनन्ति । पश्यन्ति ते निजमस्तकोर्ध्वे दशें यतोऽस्माद्य दलं तदैषाम् ||१३| ९. अत्र श्रीपतिः - मृगादिराशिद्वयभानुभोगात् षडर्तवः स्युः शिशिरी वसन्तः । ग्रीष्मश्च वर्षा च शरच्च तद्वद्धेमन्तनामा कथितोऽत्र षष्ठः || सि० शे० १ अ० ५१ श्लो० । दिन प्रवृत्तिर्मरुतामजादौ तुलाधरादौ च निशाप्रवृत्तिः । ते कल्पिते यमृगकर्कटाद्यैरत्रोपपत्ति न च ते ब्रुवन्ति ॥ द्वन्द्वान्तयातं कनकाद्रियाता: पश्यन्ति पङ्के रुहिणीपति चेत्' सि० शे० १५ अ० ५८ श्लो० । शिशिरपूर्वमृतुत्रयमुत्तरं ह्ययनमाहुरहश्च तदामरम् । भवति दक्षिणमन्यद्दतुत्रयं निगदिता रजनी मरुतां च सा ।। गृहप्रवेशत्रिदशप्रतिष्ठाविवाहचौलव्रतबन्धपूर्वम् । सौम्यायने कर्म शुभं विधेयं यद्गर्हितं तत् खलु दक्षिणे च ।