पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०४ सिद्धान्तशिरोमणी गोलाध्यायै ग्रहयोगे कृते भवति । पातस्य विलोमगत्वात् । स योग: शराथं केन्द्रम् | यदि त्रिज्यातुल्यया केन्द्रज्यया परमः शरस्तदाभोष्टयानया क इति । फलं प्रतिमण्डलविमण्डलयोस्तियंगन्तरं स्यात् । विमण्डलस्थग्रहाद्यद्भूमध्यगं सूत्रं तद्भूग्रहान्तरम् । स च शोघ्रकणंः । यदि भूमध्यात् कर्णाग्र एतावान् विक्षेपस्तदा त्रिज्याने कियानिति द्वितोयं त्रैराशिकम् | आद्ये त्रिज्या हरो द्वितीये गुण- स्तयोर्नाशे कृते केन्द्रज्यायाः परमशरगुणायाः कर्णो हरः । फलं कक्षावृत्तसूत्रयोस्तियंगन्तरम् । स स्फुटः शरः ।। २४१-२६ । वा० वा० - प्रतिपादितार्थस्य वैशद्यमाह - ग्रहस्यगोले कथितापमण्डलमिति । अत्र भाष्यं स्पष्टम् ॥ २४३-२६ ।। इदानीमहोरात्रवृत्तमाह - ईप्सितक्रान्तितुल्येऽन्तरे सर्वतो नाडिकाख्या दहोरात्रवृत्ताह्वयम् । तत्र बद्ध्वा घटीनां च षष्ट्याङ्कयेदस्य विष्कम्भखण्डं घुजीवा मता ॥२७॥ वा० भा० – नाडीवृत्तादुत्तरतो दक्षिणतो वा सवंत इष्टकान्तितुल्येऽन्तरे यद्वृत्तं निबध्यते तदहोरात्रवृत्तम् । तेन वृत्तेन तस्मिन् दिने रवि श्रंमतीत्यर्थः । तस्य वृत्तस्य व्यासाधं धुज्या ।। २७ । इदानीमन्यदाह — अथ कल्प्या मेषाद्या अनुलोमं क्रान्तिपाताङ्कात् । एषां मेषादीनां युरात्रवृत्तानि बध्नीयात् ||२८| नाडीवृत्तोभयतस्त्रीणि त्रीणि क्रमोत्क्रमात् तानि | वा० भा० – क्रान्तिपाताङ्कादारभ्य त्रिशता त्रिशता भागैरन्यान् मेषादीन् प्रकल्प्य तदग्रेषूक्तवदहोरात्रवृत्तानि बध्नीयात् । तानि च नाडीवृत्तस्योभयतस्त्रोणि त्रीणि भवन्ति । तान्येव क्रमोत्क्रमत: सायनांशार्कस्य द्वादशराशीनाम् ॥ २८-२९३ । इदानीमस्योपसंहारमाह- एष भगोलः कथितः खेचरगोलोऽयमेव विज्ञेयः ||२९| अत्रापमण्डले वा सूत्राधारैरधश्च तस्यैव । शन्यादीनां कक्षा बघ्नीयादूर्णनाभजालाभाः ||३०| बद्ध्वा भगोलमेवं यष्टयां यष्टिं खगोलनलिकान्तः । प्रक्षिप्य भ्रमयेत् तं यष्टयाधारं स्थिरौ खदृग्गोलौ ||३१॥ वा० भा० -- यथायं भगोलो बद्धस्तथैव ग्रहगोला अपि बन्धनीयाः । किंतु तेषां छेद्यक मन्तश्चालयितुं नायातीति बहिःस्थमेव दर्शनीयम् । अथवात्र भगोले यदपमण्डलं तस्याथोऽधस्तन्निबद्धैः सूत्राधारेबंद्ध्वा शनैश्चरादीनां कक्षा दर्शनीयाः । एवं विधं भगोलं