पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलबन्धाधिकार: वॉ० भा० – अस्य श्लोकस्य समग्रस्य व्याख्यानम् | यथा क्रान्तिवृत्तं पृथक् कृतमेवं विमण्डलमपि रायङ्कं पृथक् कृत्वा तत्र मेषादेव्यंरतं स्फुटं क्षेपपातं दत्त्वाग्रे चिह्नं कार्यम् । अथ क्रान्तिवृत्तस्य विमण्डलस्य च क्षेपपातचिह्नयो: संपातं कृत्वा तस्मात् षड्भान्तरे संपातं कृत्वा क्षेपपात | व्रत स्त्रिभेऽन्तरे क्रान्तिवृत्तादुत्तरत: स्फुटं: क्षेपभागे: पृष्ठतश्च त्रिभेऽन्तरे तैरेव भागदक्षिणतः स्थिरं कृत्वा विमण्डलं निवेशनीयम् । अथ पठिता ये विक्षेपभागास्ते त्रिज्यागुणा: शीघ्र कर्णेन भक्ता: स्फुटा ज्ञेयाः । अत्रानुपात: । यदि कर्णाग्र एतावन्तस्तहि त्रिज्याने कियन्त इति । यतो भगोले त्रिज्येव व्यासार्धम् । एवं चन्द्रादीनां षड्विमण्डलानि कार्याणि । स्वस्व विमण्डले ग्रहा भ्रमन्ति ।। १३-१५ । इदानीं क्रान्ति विक्षेपं चाह-- नाडिकामण्डलात् तिर्यगत्रापमः क्रान्तिवृत्तावधिः क्रान्तिवृत्ताच्छरः । क्षेपवृत्तावधिस्तिर्यगेवं स्फुटो नाडिकावृत्तखेटान्तरालेऽपमः ||१६| ॥१६॥ बा० भा – क्रान्तिवृत्ते यत् स्फुटग्रहस्थानं तस्य नाडीवृत्तात् तियंगन्तरं सा क्रान्तिः । अथ विमण्डले च यत् ग्रहस्थानं तस्य क्रान्तिवृत्ताद्यत् तियंग तरं स विशेषः । अथ विमण्डलस्य- ग्रहस्य नाडोवृत्ताद्यत् तियंगन्तरं सा स्फुटा कान्तिः ॥ १६ ॥ वा० वा० – भगोलबन्धमाह - याम्योत्तरक्षितिजवदित्यादिना ॥ १०-१६। - ३९७ इदानों क्रान्तिपातमाह -- कल्पे ॥१७॥ विषुवत्क्रान्तिवलययोः संपातः क्रान्तिपातः स्यात् । तद्भगणाः सौरोक्ता व्यस्ता अयुतत्रयं अयनचलनं यदुक्तं मुजालाद्यैः स एवायम् । तत्पक्षे तद्भगणाः कल्पे गोऽङ्गर्त्तुनन्दगोचन्द्राः' १९९६६९ ।।१८। तत्संजातं पातं क्षिप्त्वा खेटेपम: साध्यः | क्रान्तिवशाचरमुदयाश्च रदललग्नागमे ततः क्षेप्यः ।।१९। १. मुञ्जाल:- उत्तरतो याम्यदिशं याम्यान्तात् तदनु सौम्यदिग्भागम् | परिसरतां गगनसदां चलनं किंश्चिद्भवेदपमे ॥ मेषादिः । विषुवदपक्रममण्डलसंपाते प्राचि पश्चात् तुलादिरनयोरपक्रमासम्भवः प्रोक्तः ।। राशित्रयान्तरेऽस्मात् कर्कादिरनुक्रमान्मृगादिश्च । तत्र च परमा क्रान्तिर्जिनभागमिताथ तत्रैव ॥ निर्दिष्टोऽयनसन्धिश्चलनं तत्रैव सम्भवति । तद्भगणा: कल्पे स्युर्गोरसरसगोऽङ्कचन्द्रमिताः ॥ V