पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये अथोत्क्रमज्यास्थानं दर्शयतति । तत्र पूर्वलिखिते वृत्ते चिह्नयोरुपरि गतं सूत्रं किल ज्या। तदुपरि तयोश्चिन्योर्मध्ये यद्वृत्तखण्डं तच्चापं धनुः | चापमध्यस्य ज्याधमध्यस्य च यदन्तरं बाणाकारं सोत्क्रमज्येत्युच्यते । त्रिभमोविकाया इत्यग्रे सम्बन्धः । ३८४ एवं साधारण्येन ज्याक्षेत्रं दर्शयित्वाथ निर्दिष्टांशानां गणितेन ज्यानयनम् । त्रिभमौ विकाया पद्वर्गाधंस्य मूलं सा पञ्चचत्वारिंशदंशानां ज्या स्यात् । तस्या यावत् कोटिज्या साध्यते तावत् तावत्येव भवति । यतस्तत्र कोटघंशा अपि पञ्चचत्वारिंशत् । अत्रोपपत्तिः – त्रिज्या भुजस्त्रिज्या च कोटिस्तद्वगंयोगपवं वृत्तान्त: समचुर त्रस्य भुज: स्यात् । सैव नवतिभागानां ज्या। तदधं ग्राह्यम् । अतो वगंयोगस्य चतुर्थांशः कृतः । तदेव त्रिज्यावर्गाधंमतस्तन्मूलं शरवेदभागज्येत्युपपन्नम् । अथ त्रिशद्भागानां ज्या त्रिज्यार्धमिता स्यात् । तस्याः कोटिज्या षष्टिभागानां ज्या स्यात् । अत्रोपपत्तिः - वृत्तान्त पातिसमषडत्रस्य भुजो व्यास. धंमितः स्थादिति' प्रसिद्धं गणिते- ऽपि कथितम् । अतस्त्रिज्याधं त्रिशद्भागज्येत्युपपन्नम् । अतः प्राग्वदुत्क्रमज्या | षष्टिभागज्ययोना त्रिज्या राशेषत्क्रमज्या सा कोटिरू- पिणो । कमज्या भुजरूपिणी । तदग्रयोनिबद्धसूत्रं तत् कर्णः । तत् त्रिशद्भागानां ज्यारु- पम् । अतस्तवधं पञ्चदशभागानां ज्याधंमित्युपपन्नम् । एवं सर्वत्र तदर्थांश कशिञ्जिनी- नामुपपत्तिज्ञया । अथ प्रकारान्तरेण तदर्थाशिकशिञ्जिनीमाह — त्रिज्योत्क्रमज्यानिहतेरित्यादि । अस्योपपत्तिः - तत्राद्याक्षरचिन्हेबजप्रकारेण कथ्यते । तत्रो क्रमज्योना त्रिज्या किल कोटिज्या | तस्या वर्गोऽयम् । उव १ उत्रिभा २ त्रिव १ अनेनोना त्रिज्याकृतिर्दोर्ज्या- कृतिः स्यात् । उवं उत्रिभा २ । अयं क्रमज्यावगं उत्क्रमज्यावगंयुतो जातः । उत्रिभा २ | अस्य चतुर्थभागः | उत्रिभा रे । अस्य मूलं ग्राह्यम् । अत उक्कं त्रिज्योत्क्रमज्यानिहते- रित्यादि । एवं तस्या अध्यन्या तदर्थांशकशिञ्जिनीति । एवं कोटिज्याया अपि यावद- भिमतखण्डानि स्युः । तद्यथा । यत्र चतुर्विंशतिः खण्डानि तत्र राशेर्ज्याष्टमं खण्डम् ८ । तत्कोटिज्या षोड शम् १६ । शरवेदभागज्या द्वादशम् १२ । अस्मात् खण्डत्रयात् कथितप्रकारेण चतुर्विंश- तिः खण्डान्युत्पद्यन्ते । तत्राष्टमात् तदधा॑शकशिञ्जिनी चतुर्थम् ४ । तत्कोटिज्या विशम् २० । एवं चतुर्थाद्वितीयम् २ | द्वाविंशं च २२ । द्वितीयात् प्रथमं १ त्रयोविंशं च २३ | एवं दशमचतुर्दशपञ्चमेको वंशसप्त मसप्त दशैकादशत्रयोदशानीत्यष्टगात् १० । १४ । ५ । १९ । ७ । १७ । ११ । १३ । अथ द्वादशात् षष्ठाष्टदश तृतीये कविशनवमपञ्चदशानि ६ | १८ । ३ । २१ । ९ । १५ | त्रिज्या चतुर्विंशमिति २४ । अतोऽवशिष्टां ज्योत्पत्तिमप्रे वक्ष्यामः ॥ २-६ | १. अत्र श्रीपतिः - क्षेत्रे षडस्रे हृदयाख्य रज्जुर्बाहो: समा गोलविदो वदन्ति । वृत्ते परीणाहृषडंशजीवा विष्कम्भखण्डेन समोपलब्धेः ॥ सि० शे० १६ अ० ११ श्लो० ।