पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सिद्धान्तशिरोमणी गोलाध्याये सौरान्मासादैन्दवः स्याल्लवीयान् यस्मात् तस्मात् संख्यया तेऽधिका स्युः । चान्द्राः कल्पे सौरचान्द्रान्तरे ये मासास्तज्जैस्तेऽधिमासाः ष्टाः ॥११॥ 9 ३७८ वा० भा० --- अत्र द्वितीयश्लोकस्तावत् प्रथमं व्याख्यायते । सौरान्मासावेन्दवो मासो यती लघुरतः कारणात् कल्पे सौरमाससंख्यायाश्चान्द्रमास संख्याधिका भवति । पथा धान्य- राशिमानेऽष्ट से तिका हारमितेः षट् सेतिकाहार मितिरधिका भवतीति बालैरपि बुध्यते । यावन्त- इचान्द्रमासाः कल्पेऽधिका भवन्ति तत्संख्याधिमाससंख्या तज्ज्ञैः कल्पिता। तत्र कियद्भिः सौरैरे- कोऽधिमासी भवतीति युक्तिरच्यते । चान्द्रोनसौरेण हृतात् तु चान्द्रादिति । सौरमासकु- दिनेभ्यश्चन्द्रमासकुदिनेषु शोधितेषु शेषं दिनस्थाने पूर्णमधश्चतुष्पञ्चाशद्घटिकाः सहाविंश- तिःपलानि सावयवानि ०। ५४ । २७ । ३१ । ५२ | २० । एकस्मिन् सौरमास इदं सौरचान्द्रान्तरं कुदिनात्मकम् । युगस्यादेरुपर्येकस्मिन् वर्शान्त प्राप्त एकश्चान्द्रमास: पूर्ण- स्तदनन्तरं चतुष्पञ्चाशघटिकाभिः सावयवाभिमंध्यमार्कस्य वृषभ संक्रान्तिस्तत्र रविमास: पूर्णस्ततोऽन्यस्मिन् वर्शान्ते प्राप्तेऽन्यश्चान्द्रमासान्तः । ततो दर्शान्तादुपरि द्विगुणाभिस्ता- भिरेव घटिभि मिथुनसंक्रान्तिः । एवं त्रिगुणचतुर्गुणादिभि: कर्कटादिसंक्रान्तयो भवन्ति । एवं संक्रान्तिरग्रतोऽग्रतो याति । पुनदंर्शान्तं प्राप्नोति । एकोना भवन्ति । यदा संक्रान्तिर्वशन्तिमतिक्रम्याग्रतो याति तदानुपातेन यावन्तः सौरा भवन्ति तावमिरेकोऽश्चिमासः । तत्रानुपातः । यद्यनेन सौरचान्द्रान्तरेण कुविनात्मकेन ०१५४/ २७ । ३१ । ५२ । ३० एक सौरो मासो भवति तदा चान्द्रमासान्त:पातिभि: कुविनैः २६ | ३१ | ५० कियन्त इति । फलं सूर्यमासाः ३२ । १५ । ३१ | २८ | ४७ । अथच युगाधिमासे युंगसौरमासा लभ्यन्ते तत्केन किमिति | फलमेलाबन्त एव सौरमासा लभ्यन्ते । एतावद्भः सौरमा सरेकश्चान्द्र मासोऽधिको भवति । अत एबाधिमासस्य चान्द्रस्वम् | कल्पेऽपि कल्प्या अनुपाततोऽत इति सुगमम् ॥ १०-११ ॥ तदा गतचान्द्रमासेभ्य: सौरा इदानीमवमोपपत्तिमाह -- शशाङ्कमासोनितसावनेन ० । २८ । १० त्रिंशद्धता लब्धदिनैस्तु चान्द्रैः । रुद्रांशकोनाब्धिरसैः ६३ । ५४ | ३३ क्षयाहः सावनोऽतश्च स्यात् युगेऽनुपातात् १२ । वा० भा -युगे चान्द्राणां सावनानां च दिनानां यवन्तरं तान्यवमानि । अत एकस्मिन् मासे चान्हसावनान्तरं कुदिनात्मकं गृहीतम् | तत्र दिवसा: पूर्णमष्टाविंशतिर्घटिका बश पानीयपलानि च । २८ । १० । इदमेकस्मिन् चान्द्रमासे त्रिशत्तिथ्यात्मके कुदिनात्मक- १. अत्र श्रीप्रतिः- 'सौरान्मासादैन्दवः स्याल्लघीयान् यस्मात्तेनोन्मीयमानास्तु सौरा: । यान्त्याषिक्यं तेषु ये नातिरिक्तास्तज्ज्ञैस्तस्मात्तेऽधिमासाः प्रदिष्ठाः ॥ सि० शे० १५०६४ श्लो० !