पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भुवनकोशः समर्थंयन्ते । तेऽप्येतेनैव निरस्ताः | तस्माज्जलं भूमेराधारो न भवतीत्याशयेनाह- नान्याधार इति । बौद्धास्तु भूमि: प्रत्यहमधो गच्छतीत्याहुस्तन्मतनिरासार्थमाह - वियति नियतं तिष्ठतीति । बौद्धमतमनुद्याचार्येण दूषितम् । भपञ्जरस्य भ्रमणावलोकादाधारशून्या कुरिति प्रतीतिः । खस्थं न दृष्टं च गुरु क्षमातः खेऽधः प्रयातीति वदन्ति बौद्धाः । द्वौ द्वौ रवीन्दू भगणौ च तद्वदेकान्तरौ तावुदयं व्रजेताम् ।। यदब्रुवन्नेवमनम्बराद्या ब्रवीम्यतस्तान् भूः खेऽधः खलु यातीति बुद्धिबौद्ध जाता यातं तु दृष्ट्वापि खेऽध: क्षिप्तं कि गण्यं तव वैगुण्यं द्वैगुण्यं यो ३५५ प्रतियुक्तियुक्तम् । मुधा कथम् । गुरुक्षितिम् ॥ वृथाकृथाः । भार्केन्दूनां विलोक्याह्नि ध्रुवमत्स्यपरिभ्रमम् ॥ इति ॥ भूमेरधोगमनस्वीकारे स्वीकृतायामपि तादृशाकर्षणशक्तौ भग्रहकक्षान्तगंतत्व- मनुभूयमानमपि कतिचिद्दिवसैर्भकक्षामतीत्याधिकाधो गमनसम्भवेन भवन्मते न स्यात् । ग्रहनक्षत्राणां क्षितिजादुपरि यावत्कालं स्थितिस्तावत्कालमधः प्रायशः स्थित्युपलम्भेन, रात्रौ भचक्रार्द्धदर्शनेन निशामुख-निशान्तयोः सर्वनक्षत्रदर्शनात् सूर्याक्रान्तनक्षत्रोदया- त्क्रमेण स्वस्वोदयकालेनोदितसप्तविंशतिनक्षत्राणां नाक्षत्रषष्टिघटीषूदयदर्शनात् । सोऽयं रव्यादिको ग्रहस्तदिदमश्विन्यादिनक्षत्रमिति प्रत्यभिज्ञातश्च भार्केन्दूनां द्वैगुण्यमयुक्तम् । मेरोश्चतुःस्तम्भनिभत्वस्वीकारोऽपि । उदगयं ननु मेरुरथांशुमान् कथमुदेति च दक्षिणभागतः । इति दूषणेन एकान्तरी तावुदयं व्रजेतामिति यदुक्तं तदप्ययुक्तम् । किञ्च रसषट्- पलांशविषये मेषादावुदिते सूर्यद्वयं क्रान्तिवृत्तस्थनक्षत्राणां युगलञ्च न दृश्यते तेनापि द्वैगुण्यमयुक्तम् । किञ्च चतुर्विंशतिसम्मितराशियुक्तक्रान्तिवृत्तस्य गोले निवेशनायोगान्नाडी- मण्डलक्रान्तिमण्डलसंपातचतुष्टयासंभवाद् द्वैगुण्यमयुक्तम् । एवमाद्ययुक्तं प्रलपता बौद्धेन भूमेरघोगमनं स्वीकृतम् तन्निरासार्थमुक्तं "वियति नियतं तिष्ठतीति । नह्यात्मनां भवति कर्मफल भोगः । कायं विनैव स च धारकसव्यपेक्षः । ये तु पुराणार्थमजानन्तः पौराणिकम्मन्या भूरधः प्रदेशे शेषकूर्मवराहदिग्ग- जादिपरम्पराधारधृतेत्याहुस्तन्निरासार्थमाह – स्वशक्त्या तिष्ठतीति । आचार्य एव "मूर्ती धर्त्ता इत्यनेन निराकरिष्यते । पञ्चमहाभूतमयस्तारागण- पञ्जरे महीगोल: । खेऽयस्कान्तान्तो लोह इवावस्थितो वृत्त इति वराहेण तारागण - शक्त्या भूमेराकाशस्थितत्वमुक्तम् । केनचित् ध्रुवद्वयशक्त्यान्तरिक्षस्थितत्वमुक्तम् । प्राण्य दृष्टवशेन केचिदन्तरि- क्षस्थितत्वम् ।