पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

गोलप्रशंसा ३३३ जातकयोगानुसारि न संवदति तत्स्वप्नचिन्तासु ग्रहनैर्बल्येन भवत्येव । यानि तु बल- द्ग्रहयोगजान्यपि फलानि न भवन्ति तानि त्विह कृतात्युत्कटपुण्यपापप्रतिबद्धानीति कल्प्यम् । “अत्युत्कटैः पुण्यपापैरिहैव फलमश्नुते" इत्युक्तेः । इह जन्मनि कृतानि शुभाशुभकर्माणि यत्नरूपाणि देवयत्नाभ्यां चक्राभ्यां संसा- रलक्षणरथस्य चलनं नैकेन । यदि देवमेव फलेत्तदा कृष्याद्युपाये जनो न प्रवर्त्तेत । “स्वाध्यायोऽध्येतव्यः" १“आत्मा वाडरे द्रष्टव्यः श्रोतव्यः" इत्यादयो विधय: "नित्यं मद्यं ब्राह्मणो वर्जयेन्न कलिङ्गजं भक्षयेन्न ब्राह्मणं हन्यादिति” निषेधाश्च व्यर्थाः स्युः । विषभक्षणेन सत्यायुष्ये मरणदर्शनावादधिको यत्नोऽस्ति । इह कृतश्रवणमनननिदि- ध्यासनेनोत्पन्नज्ञानस्यानेकजन्मोपार्जितकर्मणां नाशाद्यत्नोऽपि प्रबल एव । जीवोऽपि दैववशगः खलु कर्मं यावत्स्वारम्भकं प्रतिसमीक्षत एव सासुः । तं सप्रपञ्चमधिरूढ़समाधियोग: स्वाप्नं पुनर्न भजते प्रतिबुद्धवस्तुः ॥ इति दैवमप्यधिकम् । इह कृततपसा कि कि न लभते मुनयः । वायुधारणया योगाभ्यासेनाणिमाद्यष्टकाप्राप्तिः, बहुकालजीवनं श्रूयते, शापादिना सद्योमरणादि, नहुषस्येन्द्रपदप्रच्युतिश्रवण यत्नोऽप्यधिकः | 'स्व:कामार्नामषुं प्रयागादिति' श्रुति- प्रामाण्यात् उसयायुष्यमरणसंभवाद्यत्नोऽपि प्रबलः । तस्मादुभययोगे फलसिद्धिः । तेन बलवद्ग्रहजान्यपि फलानि संवदन्ति । कदाचित्तु देहकृतशुभाशुभकर्मणा परमेण प्रतिबध्नातीति कल्पनात् न जातकशास्त्रस्य वैयर्थ्यम् । परशोरुद्यमेन निपातसहकृतस्यैव छिदाकरणत्वं न केवलस्यैव । देवमात्रव्यञ्जकस्य जातकस्य न फलादेशकरणत्वं किन्त्विह शुभाशुभसह- कृतस्य जातकस्येति सिद्धम् । शरीरारम्भकजन्मान्तरोपार्जितशुभाशुभकर्मणां व्यञ्जकं जातकम् । दंहकृतानि शुभाशुभानि प्रसिद्धान्येवेति न तद्व्यञ्जकापेक्षा । यात्रा - विवाहो- पनयन- गृहारम्भ-गृहप्रवेशादिशुभाशुभफलानि तु जातकफलस्य बीजभूतस्य सलिला- निलोव संस्कारवशाय शोषाय च भवन्ति । अत एव तर्किते जन्मनि तस्य याने फलाप्ति- रुक्ता घुणवर्णतुल्येत्युक्तम् शुभक्षणक्रियारम्भजनिता: पूर्वसंस्काराः । सम्पदः सर्वलोकानां ज्योतिस्तत्र प्रयोजनम् । इति सत्योक्तिः । अज्ञातजन्मनस्तु प्रश्नोदर्यानिमित्ताद्यैः सदसत्फले ज्ञाते यात्रा- विचार इति वदता जन्मसमयाज्ञाने दैवव्यञ्जकं जातकादतिरिक्तं किञ्चिदपेक्षित- मिति । प्रश्नोदयादायुर्दायादिशुभाशुभफलस्योक्तत्वात् प्रश्नोदर्यानिमित्तशकुनस्वप्ना- दीनां तद्व्यञ्जकत्वमुक्तम् । यदि शोमं न विन्देत्यूतीकानभिषु ( ० ) णुयादिति- वत् । वशिष्ठसंहितायामर्थंकरीयात्रा सर्वेषामुक्ता राज्ञाञ्च विजयकरी शत्रुराज्य- १. बृ० आ० ४१५। ६ । २. श्रीमद्भा० ११ स्क० १३ अ० ३७ श्लो० । ३. सत्यायुष्येमरणसंभवाद् यन्नोऽपि ........इति युक्तं प्रतिभाति ।