पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३३२ सिद्धान्तशिरोमणी गोलाध्याये “"तस्माद्यज्ञात्सर्वहूतऋचः सामानि जज्ञिरे । छन्दांसि जज्ञिरे तस्माद्यजुस्तस्मादजायतेति । नित्यत्वेन कत्तृ दोषशङ्कानुदयादकलङ्कितमाम्नायप्रामाण्यमिति मीमांसकाः । तथा च जैमिनिना सूत्रितम् - तत्प्रमाणं बादरायणस्यानपेक्षत्वादिति" [ मी० सू० ] । उक्तं च भट्टपादैः- रागद्वेषादिकालुष्यं पुरुषेषूपलभ्यते । अतो प्रामाण्यशङ्कापि निष्कलङ्के प्रसज्यते ॥ वेदप्रमाणता तस्मिन् नित्यत्वेनाभ्युपेयतामिति ॥ नित्यादेव परमेश्वरादेव निश्वासवदप्रयत्ननिःसारिता वेदाः प्रमाणमिति वैयासिकाः । अत्र श्रुतिः “तस्य महतो भूतस्य निश्वसितमिति” । वैदिकैः स्मर्यमाणत्वात्तत्परिग्रहदाढर्थतः । संभाव्यवेदमूलत्वात्स्मृतीनां वेदमूलता इति । ज्योतिश्शास्त्रस्मृतिर्वेदमूलेव । शाखास्कन्धप्रतिपाद्योत्पातफलशान्तयोऽथर्व- परिशिष्टे दृश्यन्ते ! यात्रावास्तुविचारोऽपि तस्माद् गर्गादिसंहितानां प्रत्यक्षवेदमूलता । आदेशो बहुधा संवदत्येवातो न ज्योतिश्शास्त्राध्ययनानर्थक्यम् | वेदे ऐहिकफलानि कर्माणि बहूनि प्रतिपादितानि तेषां सम्यगनुष्ठानेऽपि कदाचित्फलं न दृश्यते । नैतावता वेदाध्ययनमनर्थकं तथात्राप्यवगच्छ । जन्मान्तरीयमदृष्टं प्रतिबन्धकं कल्प्यते वैदिक- कर्मणः फलावश्यं भावात्तथात्रापि ज्योतिश्शास्त्रप्रामाण्यात्कल्प्यते । इहानादौ संसारे जीवस्य जन्मान्तरोपार्जितान्यनन्तकर्माणि सन्ति । तत्रैतच्छरीरारम्भकाणि यानि कर्माणि तानि प्रारब्धकर्माणीत्याहुः । अन्यानि तु सञ्चितकर्माण्येव । वेदस्मृतिपुराणेतिहासोदितविहितकर्माणि शुभफलजनकानि वेदादिनिन्दितकर्माणि पापफलान्यशुभानि भवान्तरफलदानि भवन्ति । तत्रेदृशप्रारब्धकर्माण्यस्मिन् भवे दैवाख्यां प्राप्तानि । प्रारब्धकर्मणां भोगादेव क्षय इत्यस्मिन् भवेऽवश्यं भोक्तव्यानि जीवने । अस्मिन् जन्मनि कस्य प्रारब्धकर्मणः कदा भोग इति दशाक्रमेण जातकशास्त्रं व्यनक्ति । प्रारब्धकर्मणां मध्येऽकृतप्रायश्चि- त्तोपदेशः क्रियते । केन जन्मकालीनग्रहयोगेनायं 3 रोग इति जातकशास्त्रान्निश्चित्यायं रोगः कस्याकृतप्रायश्चित्तं, निन्दितप्राक्कर्मणो विपाक इति निश्चिन्वते । प्रारब्धकर्मापि द्विविधम् - दृढ़मूलमदृढमूलञ्चेति । तत्रादृढमूलं प्रायश्चित्तेन शान्त्या वा निवार्यते स्वल्पप्रयत्नेन प्रशिथिलपादप इव । दृढमूलन्तु सम्पूर्णेनापि प्रायश्चित्त - शान्तिरूपेण प्रयत्नेनापि न वार्यते । खरतर वाताघातेन दृढमूलपादप इव । प्रायश्चित्त - शान्तिकरणेन प्रारब्धकर्मणो दृढ़ादृढ़मू- त्वं ज्ञायते । जातकशास्त्रं प्रारब्धकर्मविपाकव्यञ्जकमिति प्रसिद्धम् । यत्तु फलं १. शु० यजु० सं० ३१।६ | ३. योग इ० क पु० । २. बृ० आ० ।४।१०।