पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

इवानों गणितप्रशंसामाह - ज्योतिश्शास्त्रफलं गोलप्रशंसा पुराणगणकैरादेश इत्युच्यते नूनं लग्नबलाश्रितः पुनरयं तत् स्पष्ट खेटाश्रयम् । ते गोला श्रयिणोऽन्तरेण गणितं गोलोऽपि न ज्ञायते तस्माद्यो गणितं न वेत्ति स कथं गोलादिकं ज्ञास्यति ॥ ६ । वा० मा० - स्पष्टार्थम् ॥ ६ ॥ वा० वा० – गणित प्रशंसामाह - ज्योतिश्शास्त्रफलमिति । भूतभविष्यवर्त्तमान- शुभाशुभनिरूपणमादेशः । जातकदिवाह-यात्रोपनयनादिकालफलं होरया लग्नेन शास्तीति होराशास्त्रम् । होरास्कन्धरूपज्योतिश्शास्त्रादेशो लग्नबलाश्रितः । लग्ना ग्रहसंस्थानेन शुभेन लग्नबलं भवति । स्पष्टखेटाश्रयमित्यादि स्पष्टम् । ३३१ २. ष० १।९।१०। ३. भानन्त्यं न को इतिक पु० । ननु होराशास्त्राध्ययनफल- 'मादेशस्यासत्यत्वदर्शनेन " नानृतं वदेदिति" श्रुत्या प्रतिषिद्धमिति होराशास्त्राध्ययनानर्थक्यं श्येनवत् । यथा “श्येने नाभिचरन् यजेत” इत्यत्र वैरिबधकामनया श्येनयागो विहितः । तस्य हिंसा फलं "न हिस्यात् सर्वाभूतानीति निषिद्धम् । तेन फलद्वारा श्येनस्यानर्थक्यं तथात्रापि प्राप्तिपूर्वकत्वान्निषेधस्य यज्ञाङ्ग- हिंसाया विहितत्वेन विधिस्पृष्टे निषेधानवकाशाद्रागतः प्राप्ता हिंसैव एतस्य विषयः । वैरिवधार्थं श्येन उपाय उक्तो, वेदेन श्येनयागे रागादेव पुरुषप्रवृत्तिः । यागाङ्गे प्रवृत्तिर्वेधी तेन महद्वेषम्यम् । तस्माज्ज्योतिश्शास्त्राध्ययनं व्यर्थम् । होरादिशास्त्र प्रणेतॄणां परस्परविरुद्धार्था- भिधायित्वाच्च । आयुर्दायानयनप्रकाराणामानन्त्यान्न 3 कोऽपि प्रकार: संवदति । शुभाशुभफलव्यञ्जकानां होराशाकुन संहितास्वरचूड़ामणिसामुद्रिककुमार कौशलमेव मालास्वप्ननिमित्तादिप्रतिपादकशास्त्राणामव्यवस्थितानां प्रामाण्यमप्यशक्यं वक्तुं तेन होराशाखास्कन्धयोरध्ययनमनर्थकमिति चेत् । उच्यते । वेदमूलकत्वात्स्मृतीनामिति ज्योतिश्शास्त्रस्मृतिः प्रमाणम् । पुरुषस्य प्रवृत्त्यर्थं निवृत्त्यर्थं च प्रत्यक्षादिभिः प्रति- पत्तुमशक्यस्य हि फलस्याग्निहोत्रादेः, अहितफलस्य ब्रह्मवधादेः प्रतिपादनार्था वेदाः । तथाहुः-- प्रत्यक्षेणानुमित्या वा यस्तूपायो न बुद्धयते । एवं विदन्ति वेदेन तस्माद्वेदस्य वेदता, इति ॥ तत्प्रामाण्यमीश्वरप्रणीतत्त्वेनेति तार्किका निश्चिन्वते । सर्वज्ञप्रणीता वेदाः वेदत्वात् । न यदेवं न तदेवमित्यनुमानमीश्वरप्रणीतत्त्वे प्रमाणम् । श्रुतिश्च १. 'फलमादेशस्तस्यासत्यत्व' । ✓