पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ पाताधिकारः

अथ पाताध्यायो व्याख्यायते । तत्रादौ तदारम्भप्रयोजनमाह--

मावाभावे गतेष्यत्वे पातस्य विदुषां भ्रमः । पूवेषां यत्र वच्येऽ्ं तत्साधनमपि स्फुटम्‌ ॥१। वा० भा०--स्पष्टम्‌ ॥ १। अथाकंस्य गोलायनसन्धिप्रतिपादना्थंमाह-- चक्रे १२ चक्राः ६ च व्ययनांशोऽक॑स्य गोरसन्धिः स्यात्‌ । एवं त्रिमे च ३ नवमे ९ ऽयनसन्धिव्यंयनमागेऽस्य ॥२।

वा० भा० -चक्रे राशिद्वादशके १२ चक्राथे रािषट्के ६ । किविरिष्टे ! व्ययनांशे । अयनांशविरहिते । तन्न किम्‌ । अकस्य मोलसन्धिः । तद्यथा । यदा किलेकादला ११ अयनांश्ा- स्तदा गोलसन्धिः { 2 । ‰९। यदेतावान्‌ रविभंवति तदा कऋन्तेरभावाद्गोलसन्धौ वतते 1 विषुवन्मण्डलस्थ इत्यथः । एवं त्रिभे रारित्रये नवभे राशिनवके । अयनांोरूनिते । तत्र किम्‌ । अकंस्यायनसन्धिः १२११६ यदेतावान्‌ रविस्तदायनसन्धौ वतंते ।

अत्रोपपत्ति.--अत्र किल क्रान्तिमण्डलस्य मेषादेः परटिचमतोऽयनांशतुल्येऽन्तरे विषु- बन्मण्डलेन सह॒ संपातः । अमुभर्थं गोले वक्ष्ये । तत्रस्थो रविर्गोलसन्धौ । विषुवन्मण्डले हि याम्योत्तरगोलविभागयोः सन्धिः । एवं तस्मात्‌ संपातावग्रतस्तरिभेऽन्तर उत्तरा परमा कान्तिः । तत्रस्थो रविरयनसन्धौ वतते । ततो हि दक्षिणगमने प्रवृत्तिः । रण्वं पृष्ठतोऽपि त्रिभेऽतरे परमा याम्या कान्तिः । ततश्चोत्तरगमप्रवृत्तिरित्यु पपन्नमन्रायनप्न्धित्वम्‌ ।

अथ समायां भूमावभीष्टककंटकेन वृत्तमालिर्य तच्चक्रकलाङ्धितं ध्ुवविलोकनादिना सभ्यग्विगङ्कितं च कृत्वा दिङ्‌मध्य ऋजुः सुक्ष्म: कोलकश्च निवेश्यः । प्रातः पश्चि मभागस्थो द्रष्टा करकलितावलम्बकसुत्रेण तेन च कीलकेन प्रत्यहमर्धोदितमादित्यं विद्ध्वा त्रिजयावृत्तस्य प्राग्व भागे तन्न तत्र चिह्ानि कुर्यात्‌ । एवं विध्यता यस्मिन्‌ दिने सम्यक्‌ प्राच्यां रविरुदितो वृषटस्त- द्विषुवदिनम्‌ । तस्मिन्‌ दिने गणितेन स्फुटो रविः कायः । तस्य रवेभेषादेश्च यदन्तरं तेऽ्यनांशा ज्ञेयाः । एवमुत्तरगमने सति । दक्षिणे तु तस्याकंस्य ठलादेश्चान्तरमयनांशाः । एवं प्रतिदिन- वेषेनोत्तरां परमां काष्टां प्राप्य यस्मिन्‌ दिने दक्षिणत उच्चलन्‌ दृष्टस्तदयनं दिनम्‌ । ततः प्रभूति दक्षिणगमनम्‌ । तामक्च दिने गणितेन रविः स्फुटः कार्यः 1 तस्य त्रिभेण सहान्तरेऽपि तावन्त एवायनांश्ञा भवन्ति । एवं दक्षिणां परमां काष्ठां प्राप्य निवृत्तो दृष्टस्तदृ ्तरायणं दिनम्‌ । ततः भरभृतयुत्तरगमनमित्यथंः । एवं चन्द्रस्यापि गोल्ायनसन्धयो वेधेन वेद्याः ।! २।