पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भग्रट्युत्यधिकारः ३०७ अथ देक्ान्तरवदञेन विक्ेषमभिधायेदानीं कालान्तरवक्षेन विज्ेषमाह्‌-- इत्यभाकेऽयनां शानां तदृक्कर्मका ` ध्रुवाः । कथिताश्च स्फुटा बाणाः सुंखाथं पूर्वघरिभिः ।॥१७। अयनांशवशादेषामन्यादृकूत्वं च॒ जायते । शरज्या अस्फुटाः कार्याः स्फुटीकृतिविपयंयात्‌ ॥१८। ताभिरायनदुक्कर्म॑अृहव्य॑स्तं धवेष्वथ । अयनात्‌ काय तदूदुक्कमं यथोदितम्‌ ।।१९। एवं स्युधुवकाः स्पष्टाः शरज्याश्च ततः स्फुटाः । यथोक्तविधिना कार्यास्तचापानि स्फुटाः शराः ॥२०। ततो भग्रहयोगादि स्फुटं जञेयं विजानता । इत्याधिक्येऽयनांशानामल्यत्वे त्वन्यमन्तरम्‌ ॥२१। वा० भा०--ये भध्रुवकास्ते स्थिरत्वात्‌ पूर्वाचार्यैः कृतदृक्कमेका एव सुखां पठिताः ।

परमेतेऽ्यनांशामाव एव भवन्ति 1 यदा तेः पठितास्तदा प्रायस्तेषामयनांशानाममावः संभाव्यते । अन्यदा त्वयनांशवशादेषां क्रचिदन्यादुक्सवं च भवति । अतस्तेषां सम्यक्‌ स्फुटीकरणायाह्‌ ।

शर्या अस्फुटा इत्यादि । ये स्फुटाः शरां्ाः पठितास्तेऽ्कु धस्तावत्‌ कार्थस्ते च धनूरूपाः सन्त्यतो ज्यास्तेषा हृत्वा षष्टया दुचरविशिखस्ताडित इत्यादिना व्यस्तेन कमंणाऽस्फु टाः कार्याः 1

एतदुक्त भवति । भ्रुवं ब्रह प्कटप्यायनाश्ञाभव आयनं वलनं र्या चानीय पठितशरस्य ज्या- त्रिज्या पुण्या ष्ट्या भाव्या । फलमसपुटशषरस्य ज्या भवति 1 ताभिरायनदृक्कमं कायं व्यस्त- मसकरत्‌ । ( तच्च यथा गोले सस्थगायनं वलनमुक्त' तत्र व्यस्तं कायेम्‌ । शरस्य महर्वात्‌^ । ) तद्यथा । साऽस्फुटश्रज्यायनवलनेन गुण्या दयज्यया भाज्या । फलचापासुभिः श्ञरवलनयोरेकदिगो- भध्रुदकसकं प्रकल्प्य निरक्षोदयेः क्रमलग्नं कायम्‌ । भिन्नदिशोरत्रमलगनम्‌ 1 एवमसङृदकृता- यनवुक्केको ध्रुवो भवति । ततस्तस्य ध्रुबस्यायनांशवज्ञादतुलोममायनं दृक्कमे कायम्‌ । तद्यथा अङृतवुक्कमंकस्थ धुवस्यायनांशान्‌ दत्वा वलनं यष्टिश्च साध्या । तद्ठलनमस्फुटश्षरञयया गुण्धं ध्रुवस्य च॒ज्यया भाव्यं फलचापासुभिरड़तवृव्कमेकं भधरुवं राव प्रकल्प्य श्षरवलनयोरेकदिशो- संतक्रमलग्नं सिन्नदिशषो; क्रमलग्नं यद्भवति स स्फुटो भधरुवः । धः पाठ्पठितोऽसावयनांशाभाव एव । तथा याऽस्फुटा रज्या सा यष्टा गुण्या त्रिज्या भाग्या । फलप्य चापाशास्ते स्फुटाः ज्ञरां्षाः । ये पाठपठितापते स्थूलाः । एवे स्फुटेन ध्रुवेण स्फुटसरेण च भग्रहयोगादिकं साध्यं विजानता गणकेन । अत्रायनांश्ानामल्पत्वेऽल्यमन्तरं कृतेऽपि तस्मिन्‌ कमणि भवति 1 बहुत्वे तु बहु ! भतो यदा बहवोऽयनांशास्तददं कर्माबदयं कतव्यमित्यथंः ॥ १७-२१। इति श्रोभास्करराचार्यविरचिते सिद्धान्तदिरोमणिवास्नाभाष्ये मिताक्षरे भेग्रहयुस्यधिकारः । प्रन्थसंख्या १३० ।

१. अत्र बापुदेवः --

तच्चेतिप्रभृति महत्वादिस्थन्तं केनाचित्‌ प्रकिक्षमिति प्रतिमाति ।