पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०६ सिद्धान्तशिरोमणौ ग्रहगणिते

अत्रोपपत्तिः - उदयास्तरग्नसाधने तु पुवं कथितैव । उदयलग्नोदये किल भस्योदयः यदोदयलग्नसमो रविभवति तदा रविणा सह्‌ तन्नकषत्रसुदेति । तस्माददयात्‌ भाक्‌ पठितेष्टवटिका- ठुल्यं कालं यावत्‌ तन्नक्षत्रं रविप्रभाभिहंतं कषितिजादुपरिस्थमपि न दृयते । मथ पितिष्टकाले यत्‌ क्रमलग्नं तत्स्यानस्थितो रविरुदयाकतुर्यो भवति तथा रव्यस्तमयादनन्तरं नक्षत्रास्तनयात्‌ पं प्रत्यकृक्षितिजापरिस्यमपि नक्षत्रं पठितिष्टक्ालं यार्न दश्यते ! अथ नक्षत्रस्य क्षितिजादुपरि स्थितत्वात्‌ प्रत्यकूक्षितिजस्थेनारेण म्यूनेन भवितव्यम्‌ । अतोऽस्त्तनात्‌ पटितेष्टकाले व्यस्तं कायम्‌ । तत्लगन पराूक्षितिजस्थं भवति । अतः षड्भोनितं परत्कक्षितिजेऽस्तसुर्पो भवतीव्युप- पन्नम्‌ । इष्टोनषष्डि ६० घटिकास्वित्यादौ वासना सुगमेव ॥ १२-१४ ।

अथ विजेषमाह-- यस्योदयार्कादधिकोऽस्तभाुः प्रजायते सौम्यश्नरातिदर्यात्‌ ।

तिग्मासुसानिष्यवशेन नास्ति धिष्ण्यस्य तस्यास्तमयः कथंचित्‌ ॥ १५

वा० भा०--यस्य नन्नत्रस्योदयार्कादत्तारऽधिको भवति तस्य नक्षत्रस्याकंसास्निध्य- वशादस्तो नास्तीति वेदितव्यम्‌ । इदं कुत इति सौम्यशरातिदर््यात्‌ । यस्य भस्य सौम्यः शरो दीर्घो भवत तस्य पलोडूवासवो बहवो भवम्ति । . तैधिलोमलग्ने क्रियमाण उदयकलग्नमनं भेवति ! अस्तलनं क्रियमाणमधिकं भवति ताभ्यां हचुदधास्ताकौ साध्यो । तत्रास्ताकेण किल यनेन भवितव्यम्‌ । अस्ताकंसमे रवौ किलादृयतारम्मस्ततः क्रियन्ति च दिनान्यद्य भ्वो- दयाकरंसमे रवो तद्धिष््यमुदेति । अत उदया्केणाधिकेन भवितन्यम्‌ । यतोऽकंसन्निधिवकतेनेतादद- याप्तौ । यथा यथा सौम्पश्चरस्य दोघंतवं यथा यथाक्षवशेन गोलस्य दक्षिणतो नामनं तथा तथोदयास्ताकंयोरल्पमन्तरं भवति । अल्पान्तरेऽत्पान्येव दिनानि तनक्ष्भदुश्यं भवति । एवं यस्मिन्‌ देशे उदास्तारकौ तुल्यौ भवतस्ततः परं तस्मिन्‌ देहो तस्य नकषतरस्याकसिन्नभ वे नादुश्यतानात्र इति युक्तितः सिद्धम्‌ ।! १५।

अथाम्यं विशेषमाह -

यस्य स्फुटा क्रान्तिरुदक्‌ च यत्र छम्बाधिका तत्र सदोदितं तत्‌ ।

न दृश्यते तत्‌ खलु यस्य याम्या मं लुब्धकः कुम्भभवो ग्रहो वा ॥१६।

वा० भाग--यस्य स्फुटा क्रा्तिरु्तरा यस्मिन्‌ देशे म्बाधिका भवति तस्मिन्‌ देके तदं ग्रहो बा सदोदित एव । यस्य याम्या तद्ध लुग्धकोऽगस्त्यो ग्रहो वा सदा न दुशषयते । यस्मिन्‌ देशे सप्तत्रिशदधिकाः पलां शःस्तत्रागस्स्यो न दृश्यते । यत्र द्विपच्वा्षदधिकाः पलांश्षा- स्तत्राभिजित्‌ सदोदितमेव ।

अस्थ वाना । लम्बासेविषुवन्मण्डलं दक्षिणक्षितिजादुपरि भवति तैरेव भागेरत- रक्षितिजादधः । अतो लम्बाधिक्रामूत्तरां करन्ति विषुवमण्डलादृ्वां तदग्रे यदहोरात्रवृत्तं निबष्यते तृत्तरक्षितिजदुपर्थेव भवति । अय तामेव दक्षिणां कान्तिं दस्वा तदग्रे यदहोरात्रवत्तं निबध्यते तदृक्षिणक्षितिजादथ एव भवति । अतस्तस्मिन्‌ क्षितिजाधःस्येऽहोरात्रवक्ते परिभमत्‌ तद्भं सततमदृश्यम्‌ । एवं क्षितिजादु परिस्थे तु सततं दृर्यम्‌ । १६।