पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भग्रहयुत्यधिकारः ३०५

वा० भा०-- स्पष्टम्‌ । अत्रोपपत्तिः --यतो भानां ध्रुवाः कृतदृक्कमंकाः शराश्च स्फुटाः । अतो भग्रहयुतिसाधनाय ग्रह आयनदुक्कमं स्फुटं च सायकं कृत्वा युतिसाधनं कतुं युज्यते ॥ ९ 1 अथ युतिकालज्ञानाथेमाह-- ग्रहभुवान्तरे कला नमोगथेक्तिभाजिताः । गतागताप्तवासरेयतिग्देऽधिकोनके ॥ १०। विलोमे नभश्वरे गतैष्यताविप्य॑यः । ग्रहर्षदक्िणोत्तरान्तरं नभोगयोगवत्‌ ॥ ११ । वा० भा०- येन नक्षत्रेण सह ग्रहस्य युतिरम्विष्यते तस्य ध्रुवस्य श्रहुस्य चान्तरकला प्रहभुकत्या विभज्य लभ्धदिनेयुंतिगंता ज्ञेया । यदि ध्रुवादुग्रहोऽधिकः । अय यदयूनस्तदेष्या । यदि वक्रो ग्रहस्तदा गतेष्यताविपर्यंयः । अथ ग्रहक्षंयोदंक्षिणोत्तरमन्तरं तदप्रहयुतिवत्‌ । अत्रोपपततिगरहयुतिवदेव । भधुदस्य गति शून्यं प्रकल्प्य दिर्वौकसोरन्तरकलिसिकौधाद्गत्यो- वियोगेनेत्यादिना यथा कालः साधितस्तथात्रापि । अतः सर्वा ग्रहयुतिवद्रासना ॥ १०-११। अथ युतिप्रसङ्खेन भानामुदयास्तकालमाह -

दृक्म॑णा पलभवेन तु केवरेन भानां युने्ंगरिपोरुदयास्तकगने । कृत्वा तयोरुदयरूग्नमिनं प्रकल्प्य रुग्नं ततो निजनिजे पठितिष्टकाले ॥१२। यत्‌ स्यादसातरुदय भानुरथास्तरग्नाद््यस्तं विमार्थमपि रग्नकमस्तघ्य; । इष्टोनषष्टि६ ° घटिकास्वथ वास्तरगनाहनगनं करमेण भदलोनितमस्तघ््य; ॥१२। स्यादुद्भमो निजनिजोदयमानुतुल्ये स्ेऽस्तमास्करसमेऽस्तमयश्च भानाम्‌ । अत्राधिकोनकंछिका रविथक्तिभक्ता यातैष्यवासरमितिश तदन्तरे स्यात्‌ १४। वा० भार-भान।मगसस्यस्य लुभ्धकस्य च पुवंवदुदयास्तक्ग्ने साध्ये । परन्तु केवलेन पलभवेन , द्ध्कर्मेणा । धुवस्थ कृतायनदृक्क्मकत्वात्‌ पुनरायनं दृव्कमे न कतंब्यमित्यथंः 1 तत्रोरयलग्नमकं प्रकल्प्यः लग्नं साध्यम्‌ । तच्च स्वकीये परितेष्टकाले । एवं यल्लग्नं सिध्यति स उदया ज्ञातव्धः । अथ यदस्तलग्नमानीतं तच्चाकं प्रफल्प्य निजनिजेशटकाके विलोमं लग्नं साध्यम्‌ । तद्राशिषट्‌ कोनमस्तसुयंसंजञं भवति । अथवे्टघटिकोनाभिः षष्टिघटिकाभिरस्तलग्नात्‌ कमेण गनं साधितं तदूदलोनितमस्तसुर्यो भवति । यदोदथभानुसमो भानुभंवति तदा तस्थ नक्षत्रस्योदयो भवति 1 यदास्तसूरय॑प्तमस्तदास्तमयः । यदागर्त्योदयः किलाभीष्टदिनात्‌ कियन्डुिदि- नेरिति विज्ञातुमिष्यते तदेश दिनाकंस्यागस्त्योदयाकंस्य चान्तरकला रविभुक्तया भाज्याः । लभ्य दिनैरगस्त्यस्योदय एष्यः । यद्युदया्को महान्‌ । यचूनस्तदा गतः । एवमस्तसूर्यादस्तमयोऽपि ।

एवं भानामपि । सि०~३९