पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०४ सिद्धान्तशिरोमणौ ग्रहगणिते

अत्रोषपत्तिः-- तत्र॒ भवेधाधं गोल्बन्धोक्तविधिना विपुलं गोल्यन्त्रं कार्यम्‌ । तत्र खगोलस्यान्तंगोल भाधारवृ््यस्योपरि विषुवदुवृत्तम्‌ । तत्र च यथोक्त कान्तिवृततं -भग- णांशा ३६० दितं च कायम्‌ । ततस्तद्गोलयन्त्रं सम्यगप्र वाभिमुखयष्िकं जलसमक्षितिज- वलयं यथा भवति तथा स्थिरं कृत्वा रत्रौ गोलमष्यगचिह्धगतया दृष्टया रेवतोतारां विलोक्य करान्तवृत्ते यो मीनान्तस्तं रेवतीतारायां निवेश्य मष्यगतयेव दृष्टपाशचिन्पादेनंक्षत्रस्य योगतारां विलोकष्य तस्योपरिवेधवलयं निवेश्यम्‌ । एवं कृते सति वेधवल्यस्य क्रान्तिवृत्तस्य च यः संपातः स मीनान्तादग्रतो याव्भिरंशेस्तावन्तस्तस्य धिष्ण्यस्य ध्रुवांशा ज्ञेयाः । अथ वेधवल्ये तश्यैव संप्रातस्य योगतारायाश्च यावन्तोऽन्तरेऽशास्तावन्तस्तस्य कारां्ञा उत्तरा दक्षिणा वा वेदितव्या. । अथ ये धरुवभागाः पठितास्ते कृतद्कषकर्मका एव । ये वु शरांशाः पठितास्ते स्फटा एव । यतो भ्रुव इयकील्योः प्रोतं वेधवलथम्‌ । तस्मिन्‌ वेधवल्ये यो ज्ञातः शरः स घ्रुवाभिमुखः । योहि धुवाभिमुखः शरः स स्फुटः । अस्फुटस्तु कदम्बाभिमुखः । मत एव पूर्वं भगणोत्पस्तिकथने परहवेधवलयं कदम्बकीलयोः श्रोतं कतंग्यमित्युक्तम्‌ । अत एव कारणात्‌ कृतदुक्कर्मका एव भध्रुवाः । यतो ध्रुवादृग्रहोपरि नोयमानं सुतं यत्र करन्तिवत्ते लगति तत्र कृतायनद्क्कमको ग्रह इति दृवकमंवासनायां पू वं कथितमेव ५॥४-६।

अथागस्त्यङ्न्धकयोराह -- अगस्त्यश्रुवः सप्तनागास्तु भागास्तुरङ्गाद्रयस्तस्य याम्याः शरांशाः । षडष्टौ लवा छुव्धकस्व प्वोऽयं नभोऽम्भोधिमागाः शरस्तस्य याम्यः ॥७।

वार भा०-- स्पष्टम्‌ ॥

अस्योपपत्तिः पूर्ववत्‌ ।।७।

अयेष्टवटिका आह्‌ -- अगस्त्यस्य नाडीदययं परक्तमिष्टं सपषद्भागनाडीदवयं लुन्धकस्य । त्रिभागाधिकं स्पूलभानामणून। ततश्वाधिकं तारतम्येन कल्प्यम्‌ ॥८।

वा० भा० ` स्पष्टार्थम्‌ ।

मत्रोपपक्ति-मगसत्यस्य नाडौदवयं यदिष्टं॑तत्‌ तस्य॒दादशकालांशा उ्यच्न्ते । सषड्भागनाडद्रयं लुग्धकस्येति । तत्र त्रयोवदा १३ कालशाः । त्रिभागाधिकं स्थूलभाना- भिति । यानि स्थूलानि नक्षत्राणि तेषां चतुदंश कालशाः । अणूनां ततथ्चाधिकमिति केषांचित्‌ प्छदडा केषांचित्‌ षोडशेति कप्यते । भत्र ग्रहाणां भानां वा ये कालांशास्ते स्थुलसूष्मत्वतार- तम्यपरयालोचनया । याः स्थूलास्तारारता अरककादथादत्येन कालेनामः रितादृद्रा भवन्ति । याः सुकषमास्ता अधिकेने्युपपन्षम्‌ ॥ ८ ।

भग्रहयुतो पुवंकतंव्यतामाह--

विधेयमायनं ग्रहे स्वदृ्टिकर् पूर्ववत्‌ । स्फुटश्च खेटसायको ्रहक्षयोगसिद्धये ॥ ९।