पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भग्रहुयुत्यधिकारः

३०३

खखनक्षत्रवर्षाणि भगणे तिष्ठन्ति । यतोऽकस्मात्ूवंस्थितनक्षत्रादन्यत्र तिष्ठन्ति 1

इष्टके कथं सप्रषिचारज्ञानमिति ॥१॥

श्रीमत्कौङ्कुणवासिकेशवसुतप्राप्तावबोधाद्‌ बुधाद्‌-

महटाचायंसुतादिवाकर इति ख्याताज्जनि प्राप्तवान्‌ ।

यः कृष्णास्तनयेन तस्य रचिते सद्रासनावा्तके ।

सत्सिदधान्तदिरोमणेरधिकृतिः सेरक्ष॑योगाभिधा ॥ [ इति नुर्सिहक्ृतौ भेग्रहयुत्यधिकारः ]

अथ भानां शराशानाह--

दि्ोऽकौशच सार्थान्धयः सारधयेदा देशा रसाः खं खराः खं च घूर्याः।

तरिचन्द्राः चन्द्रा विपादौ च दस्लौ तुरङ्गाग्नयः

सत्रिभागं च सूपम्‌ ।॥४।

विषादं दयं सार्थरामार्च सारा गजाः सत्रिभागेषवो मार्गणादच ।

द्विषटिः खगामाश्च पड्वर्गसंख्यासिमागो जिना उत्कृतिः खं च भानाम्‌ ॥५। निरुक्ताः स्फुटा योगताराशरांाखरय' ब्रह्मधिष्ण्याद्रिशाखादिषट्कम्‌ ।

करो वारुणं त्वषटूमं सार्पमेषां शरा दक्षिणा उत्तराः शेषभानाम्‌ ` ॥६।

वाग्भा०--म. भ. ए. रो. मृ. आ. पु. १० १२४ ४ १० ११ ६ ३० ३०

उ उ उ दं द उ

द स्वा. चि. अ. ज्ये.मू. पर. उ.

३७ १ १ ३ ८ ५ ५ २० ४५ ३० ३० २० उ द ढ दइ द बद द

पु.बा. म.पु. उ. ह्‌. चि. ० ७ ° १२१३१११ ५६

उ द उ उ उ व.व

अ. श्र. ध. क्ष. पु. उ.रे. ६२ ३० ३६ ० २४२९० २० उ उ उ द उडउड

दिकोऽका इत्यादयस्तेषां भानां कारांश ज्ञेयाः । शोषं स्यष्टाथम्‌ ।


१, अदिविन्यादिनक्षत्राणां तारासंख्या तत्सन्निवेशस्वरूपं च श्रीपतिनोक्तम्‌-- वह्ितनिछत्विषुगुणेन्दुताग्निमूतबाणादिवनेशरभूकुुगाग्नि रामाः । रद्रान्धिरामगणवेदशतद्धियुग्मदन्ता बुधैनिगदिताः क्रमशो मताराः ॥ तुरगमुखसदक्षं योनिरूपं कषुरामं सकटनि ममथैणस्योत्तमा द्खेन तुल्यम्‌ 1 मणिगृहशरचक्रा मानि शारोपमं च शायनसदश्चमन्याच्चात्र पय ङ्ुरूपम्‌ ॥

हस्ताकारमजसरमौक्तिकसमं चान्यत्‌ प्रवालोपमं

, धिष्ण्यं तोरणवत्‌ स्थितं बलिनिमं स्यात्‌ कुण्डलां परम्‌ 1

करष्यत्केसरिविक्रमेण सदशं शय्यासमानं परं

चान्यदृन्तिविलासवत्‌ स्थितमतः श्र ङ्गाटकब्यक्ति च \॥ त्रिविक्रमामं च मृदङ्गरूपं वृत्तं ततोऽन्यद्यमरद्धयामम्‌ । पयं द्भतुल्यं मुरजानुकारमित्येवमर्ग्यादिभचक्ररूपम्‌ ॥