पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०२ सिद्धान्तरिरोमणौ ग्रहगणिते

स्ववि. ज. ज्ये. मू. षर. उ. म. श्र. ध. श. पू. उ. रे. ६ ७ ७७ ८ ८ न= = ९ ९ १० १०११. १९ २१४ १६९ १ १४ २०२५ ण २० ३० २६ ७० ० ५ ५ ५० ० ० ० ० ० ० ° ०० मषटौ नला इत्यादयोऽश्चिन्यादोनां साभिजितां ध्ुवभागा वेदितव्थाः । तत्रापि विक

षमाह्‌ । ब्रह्माग्निभश्रुवलवा इत्यादि । ृत्तिकारो्िणोनकषत्रयोद्रात्रिशत्कलोनाः । विक्षाल(- नुराधाज्येष्ठानां कलापञ्चकेनाधिका ध्ुवकभागा वेदितव्याः ॥१-३।

वा० वा०--अथ भग्रहयुतिः । भाष्ये स्पष्टं वृत्तजातम्‌ । नक्षवरकालांशाः सौरे. स्वात्यगस्त्यमृगव्याधचित्राज्येषठाः पूनवंसुः । अभिजिदत्रहाहुदयं च्रयोदरभिरंशकैः ॥ १३ ॥ च्छृत्तिकामैत्रमूलानि सापंरौद्रक्षमेव च। हरयन्त पञ्चदराभिराषाढाद्वितयं तथा ॥ १४॥ उभरणीतिष्यसौम्यानि हद्यास्त्ः सप्तकांशकैः । शेषाणि सप्तदशमि्हंश्यादस्यानि भानि तु ॥ भअष्टादशशता १८००्यस्ता हव्यांशाः स्वोदयासुभिः। विभज्य खब्धाः क्षेत्रांशास्तैदंश्याहश्यता तथा ॥ भ्रागेषामुदयः पञ्चादस्तो हक्कमं पुंवत्‌ । गतैष्यदिवसप्रािर्मानुभुक्त्या सदैव हि॥ \अभिजिदुब्रह्महुदयं स्वापिवेष्णववासवाः । आहिवध्न्यमुदकस्थत्वान्न टुप्यन्तेऽकरदिमभिः ॥ सप्तषिभगणभोगकालः शाकल्यसंहितायामुक्त- क्वचित्क्वचिदकस्मात्ते भगणे द्युते चराः। खखनक्षत्रवर्षाणि तिष्ठन्ति मुनिवल्लम ॥ हि शब्दो हेतौ यस्मात्‌ सृष्टयादिश्रवणाद्यपादस्तु क्रतौरकस्मात्‌ क्वचित्‌ क्वचिल्नक्षत्रविशेषावयवे क्रतुस्ति्ठति दशंनात्‌ मुनिवल्लभाः य उत्तरे चराः सन्तः

„ सु०सि० ९अ० १२ श्लो०। मु सि० ९ अ० १४ इलो०। सु० सि० ९ अ० १५ इलो० । किन्तु 'सौम्यात्विकषप्त' इ० मु° पु० । सु० सि० ९० १६ द्छो० । किन्तु हश्यताथवा' इ० मु° पु० । सु० सि० ९ अ० १७ इलो०। सु०सि०९अ० १८द्खो०।

‰ £ 5 ~ ©