पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भृग्रहुयुत्यधिकारः २३०१

मन्दाक्ान्तोऽनजरपि यदाधःस्थितः स्यात्‌ तदैनद्रयां

स्परो मोक्षोऽपरदिशि तदा पारिङेख्यं ऽवगम्यः ॥। ९ ।

वा० भा०--तद्याम्योत्तरमन्तरं ग्रहयोर्मानैषयार्घादयदाल्प भवति तदा भेदयुतिकलेया । यदा भेदयुतिस्तदा सूय्रह्वल्लम्बनादयं साध्यं स्पष्टम्‌ । तत्र तयोगरहयोभष्ये योऽवःस्यः स सुधांशुः ल्प्य उच्वंसयो रविः 1 किमर्थं तथा कटस्यौ । लम्बनादिसाघनाय । किन्तु यल्लगनं विन्रिभलग्नाथं साध्यं तदकदिव । न छलि्पितार्कात्‌ । अकट्लग्नसाधने कः कालः । प्रहयुति- समये 1 एतदुक्तं भवति । यस्मिन्‌ दिने यावतीषु रान्निघटिकासु गतासु ग्रहुयुतिरायाता ताभिघंटीभिः सषड्भ ६ मक कृत्वः लग्नं साध्यम्‌ । तद्धित्निभं कृत्वा तस्योक्तवच्छङ्क' कृत्वा तस्थ वित्रिभस्य कल्पिताकंस्य चान्तरज्या कृता ४ हता व्यासदलेन भाजितेत्यादिना ्राग्बल्लम्बनं साच्यं निश्च । तत्र लम्बनेन ग्रहयुतिकालः संस्कायंः । एवं ऊम्बनादिकं तदेव कायं यदा तो खेटौ दृष्टियोग्यौ ! तस्मिन्‌ भेवथोगे यद्याम्योत्तरमन्तरं स॒बाणः । कलिपतार्कात्‌ कल्पितः शशी यस्यां दिशि वतते सा दिक्‌ तस्य नाणस्थ ज्ञेया । तथा पारिकेख्ये कमणि विशेष उच्यते । योऽधःस्यो ग्रहः शशी कल्पितः स वेदल्यमुक्तिभंवति वक्रो वा तदा प्राच्यां दिदि स्पशंः पश्चि- मायां दिति मोक्ष इति वेदितव्यम्‌ । इतोऽन्यथा चेत्‌ तदा प्रतीच्यां स्पर्शः प्राङ्मोक्ष इति । अत्र भेदयोगे वासनया ये ये भेदा उत्पद्यन्ते ते तेऽत्राभिहिताः । नान्यः कश्चित्‌ कमंविशोषः । सतोऽ वासना विमला सुरमा च ॥ ६१-९॥

इति ्ीभास्कराचार्यविरचिते सिद्धान्तशिरोमणिवासनाभाष्ये मिता्षरे ग्रहयुत्यधिकारः समाप्तः । अत्र ग्रन्थसंर्या ८५ ।

अथ भग्रहयुत्यधिकारः अथ भग्रहयुतिर्व्यास्याथते । तत्रादौ भधर. वकानाह्‌-- अष्टौ नखा गजगुणाः खशरासिषटूकाः सपततवस्िनव चाङ्गदिशो्टकाष्टाः गोऽरकस्तथाद्रिमनवः शरबाणचन्द्राः खात्यष्टयसिधृतयो नवनन्दचन्द्राः ॥१। अर्कौश्विनो जिनयमा नवबाहुदस्राः क्ध्यधिनो जरुधितच्वमिता भागाः । पृष्टयधिनश पवनोत्छर तयोऽ्टभानि खाङ्काधिनो नखगुणा रसदन्तसंख्याः २१ सक्तामराः खमिति भुवका निरुक्त दुकर्मणायनभवेन सहाधिधिष्णयात्‌ । जह्माग्निमभरवल्वा रदलिप्निकोना मैत्र न्द्रयोद्ध्ंधिपभस्य च सेषुरिप्नाः ॥२। वा०्मा०--भ, भ. ङ्क. रो.मू.ञा. पु.षु. आ. म. पु. उ. ह.चि, ० ०१ १२२३३ २ ४ ४ ५५ ६ ८ २० ७ १९ ३ ७ ३ १६ ठ ९ २७ ५२०३

० ०२८ रए ०० ० ० ° ० ० ०9 9 °