पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३०० सिद्धान्तशिरोमणौ ग्रहगणिते

वा० भा०-- एवं स्थूलेदिनंयस्मिन्‌ दिने युतिरायाता तस्मिन्‌ दिने पुनस्तो मध्यमो स्फुटौ च कृत्वा तयोः शरावानीयायनं दृक्कमं च कृत्वा दिवौकसोरन्तरलििकौघादित्यादिना पुनयुतिकालः साध्यः । स स्फुटो भवति । एवं छते सति ग्रहौ युतिकाले भ्रुवसुत्रसंस्थो भवतः । धुवादग्रहोपरि नीयमानं सूत्रमितरग्रहस्योपरि गच्छतीत्यथंः । सेव तदा युतिः । आयनदृक्कर्मणा धरुवसुत्रगतो ग्रहः क्रियत इत्यस्य वास्नना ्रागुक्तैव । यचक्रृते दृक्क्मंणि युतिः साध्यते सापि भवति । तदा तो प्रौ करन्तिवृत्तात्‌ तियंकसुत्े । तदा कदभ्बोपरि नीयमानं सुतरं ग्रह्योपरि गतं भवतीत्यथेः 1 कदम्बप्रसिद्धतारयोरभावादृद्रषटुः प्रतीतिरनोत्पद्यत इति ध्रुवसुत्रे युतिः -कथिता । युतिर्नाम यदाकाशे दयोरल्पमन्तरं तत्‌ प्रायः कदम्बसत्रस्थयोरेव भवति ॥ `२२-५ ।

अथ दक्षिणोत्तरान्तरज्ञानाथंमाह--

४ - > ~.

एवं र्धशहयुतिदिनैश्वालितौ तौ समौ स्त-

स्ताम्यां खरयग्रहणवदिषु संस्कृ तौ सवस्वनत्या ।

तौ च स्पष्टो तदनु विशिखौ पूर्ववत्‌ संविधेयौ

दिक्साम्य या वियुतिरनयोः संयुतिर्भिन्नदिकूत्वे ॥ ६ ।

याम्योदक्स्थदयुचरविवरं ज्ेयमघ्रेपुदिक्स्थौ

खेटौ यः स्यान्नघुतरशरः सोऽन्यदिक्‌ तुल्यदिरूत्े ।

वा० भा०--एवं ये स्पंटा युतिदिवसा आगतस्ते गता एष्या वा तैश्चालिताविति तात्कालिकौ कृतो ग्रहौ गृहांशकलादिभिः समौ भवतः । ततस्ताभ्यां शरौ सूर्ग्रहवत्‌ स्वस्वनत्या संसृतौ इत्वा ततो यष्टा चुचरविशिखस्ताडित इत्यादिना स्फुटौ कार्यो । ततस्तयोः श्षरयोदिक्साम्येऽन्तरं भिन्नदिवत्वे योगस्तयोभ्रहयोर्यम्थोत्तरमन्तरं भवति । तो च ग्रहौ स्वस्व विकि जातव्यौ । एकदिक्त्वे तु यस्याल्पः शरः सोऽन्यदिशोतर ग्रहात्‌ ।

मत्रोपपत्तिः-प्रागुक्तैव ॥ ६-६१ ।

इदानीं भेदयोगलम्बनज्ञानाथंमाह--

मानेक्यारधाददुचरविवरेऽल्य „३ भवेद्धेदयोगः मानेक्यार्धाद्ुचरविवरेऽल्ये ५ १ = ऋक 1

काय घरय्रह्वदखिलं रम्बनाघं स्फुटार्थम्‌ ॥ ७।

कल्प्योऽ्धःस्थः सुधांशुस्तदुपरिग इनो रम्बनादिप्रसिद्धथे

कित्वकोदेव गं ्रहयुतिसमये कल्पितार्कान्न साध्यम्‌ ।

भरात्‌ तघ्नम्बनेन ्रहयुतिसमयः संसृतः प्रस्फुटः स्यात्‌

खेटौ तौ दुषटयोग्यो यदि युतिसमये कार्यमेवं तदैव ॥ ८ ।

याम्योदक्स्थदयुचरविवरं भेदयोगे स बाणो

जेयः सर्याद्भवति स यतः शीतगुः सा शराशरा ।