पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहयुत्यधिकारः २९९

वा० भा०--ता भध्यमास्तनुकलाः पृथकृस्थास्विज्याशुकणंयोरन्तरेण पथगुष्या प्रहस्य चलान्त्यफलज्यया त्रिगुणया भाज्याः । ऊन्धेन पृथकस्य। युताः कार्याः । यदि त्रिज्यातोऽल्पः ज्ञीघ्रकर्ण; । यद्यधिकस्तदा रहिताः कार्याः 1 एवं विम्बकलाः स्पष्टा भवन्ति । तत्र त्रिक- लमदूगुलं कल्प्यम्‌ । कलास्त्रिभक्ता जङ्गुलानि भवन्तीत्यथंः ।

अन्नोपपततिरुपलम्धिरेव । यदा त्रिभ्यातुल्यः ` शषीघ्रकर्णस्तदा यावदुपलभ्यते तावन्मध्यमं बिम्बम्‌ । न्रिज्यातोऽल्ये कर्णे भूमेरासन्न्वात्‌ तदुपचोयते । त्निज्याधिके तु करणे प्रहस्य भूमेदुरस्यितत्वाद्बिम्बस्यापचयः । तस्य बिम्बस्य त्रिभागः परम उपचयः । तथा परमापच- यः 1 अवान्तरेऽनुपातेन । परभोपचयेऽपचयेप्युपलम्धिरेव वासना । सा चोपलन्धियेष्िया- शरवेधेन प्रागक्तेव 1 तन्नैवं यदा त्रिज्यातुल्यश्चलकणंस्तवा यष्द्रयाप्रवेधेन यावद्बिम्बमुपलभ्यते तावन्मध्यमम्‌ । अन्त्यफलज्योनत्रिज्यातुल्ये कणे यदुपलभ्यते तत्‌ परमं स्थूलम्‌ । अन्त्य- फलज्याधिकत्रिज्यातुल्ये कर्णे यदुपलभ्यते तत्‌ परमं सुकष्मम्‌ । एवं मध्ययपरम- सु्ष्मयोमेष्यमपरमस्थूलयोशचान्तरे भष्यमबिम्बस्य त्रिभाग एवोपलभ्यते । भतोऽवान्तरे तेनानु- पातः । यद्यन्त्यफलज्यातुल्येन त्रिज्थाशुकणंविवरेण बिम्ब्रिभाग उपलभ्यते तदाभौषटेन किमिति । त्रिज्यातोऽल्पे कणं फलेन मध्यमं बिम्बं युक्तमधिके तु रहितं स्फुटं बिम्बं भवतीत्युषप न्तम्‌ ।। २१

इदानीं युतिकाल्ञानाथंमाह--

दिवौकसोरन्तरशितिकोषाद्गत्योर्वियोगेन ह तादैकः ।

म, (~, ्ैर्याता [रा ^

वक्री जवैक्येन दिनैरवा तयोः संयुतिरल्पथुक्तौ ॥ ३ ।

वक्ेऽथवा न्यूनतरेऽन्यथैष्या द्वयोरनृज्योविपरीतमस्मात्‌ ।

वा० भा०--मभीष्टदिने ग्रहोरन्तरकलास्तयोभक््यन्तरेण भाज्याः \ यदेको वक्रौ तदा भुक्तियोगेन । लन्धेरिवसेयुतिर्याता ज्ञेया ॥ यद्ल्पमुक्तिर्नः । द्वयो्यो वक्र स यचूनस्तदापि याता युत्ति । इतोऽन्ययेष्या 1 यदि द्वावपि वक्तौ तदाल्पमुक्तियं्यूनस्तदेष्या 1 यद्चधिकस्तदा याता युतिरिति वेदितम्यम्‌ ।

अत्रोपपत्तिः- दरयोरेकदिरं गच्छतोभृषत्यन्तरमेव प्रत्यहमन्तरं भवति । यदे कोऽग्रतः पराचीं गच्छत्यन्यः पृष्ठतः प्रतीचीं तदा तयोगंतियोगः प्रव्यहमन्तरं भवति ! अतस्तेनानुपातः 1 यद्येतावता ग्रहान्तरेणेकं दिनं लभ्यते तवा प्रहान्तरकलाभिः किमिति 1 लन्घकिनयुतिर्याता । खगौ वक्रे ग्रह वा न्यूने यतस्तमतिक्रभ्येतरो ग्रहोऽग्रतो गतः । द्वयोवंक्रिणोरितोऽन्ययेति तदपि युक्तम्‌ ॥ ३-३२ ।

अथेवं स्थूलकालमानीय सु्षमा्थमाह--

दृकमं कत्वायनमेव भूयः साध्येति तात्कालिकयो्यति्य॑त्‌ ॥ ४ ।

~ (~ >.

एवं कृते दिविचरो धरुवध्रसंस्थौ स्यातां तदा वियति सेव युतिनिरुक्ता । दकर्मणायनभवेन न संस तौ चेत्‌ स्रं तदा त्वपमदृत्तजयाम्यसौम्ये ५]