पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८ सिद्धान्तशिरोमणौ ग्रहगणिते

वा० वा०--अथ ग्रहयत्यधिकारः । व्यङ्घ्रीषव इति । त्रिज्यातुल्ये शीघ्रकर्णे लक्षितान्येतानि । परमाल्पाधिककणंयोः भोक्तनिम्बत्यंशतुल्यान्यधिकोनानि बिम्बानि लक्षितानि । शीघ्रकणंत्रिज्ययोः परमन्तरमन्त्यफलज्या तुल्यम्‌ । सौरे तु "त्रिचतुः- कणंयोगापता' इत्यत्र मन्दकणंचलकर्णंयोग इति व्याख्यातं शाकल्यसंहितानुसारि 1 त्रिज्याशीध्रकणंयोग इति यदुव्यास्यानं क्रियते तद्‌ भास्कराचायंसिद्धान्ताभ्यासवकशात्‌ । यदा च भेदयोगस्तदा न हक्कमंदानं ग्रहणादन्ययोग इति ब्रह्मसिद्धान्तोक्तेः। तदा गरहयुतिकाले लम्बनसंस्करणम्‌ । शरे च नतिसंस्करणम्‌ । भेदयोगादन्यत्र हवकमंदानं हक्कमंणेव तत्सदधेभेग्रहग्रहसद्खतौ । लम्बनावनती न स्तामपि सत्यन्तरद्ये । इष्टं छम्बनमन्यत्र "यदिष्टावनतिभवेदितति' ब्रह्मोक्तेः । । यदा. च ग्रहयोदिनगततुल्यत्वं तदैव युतिरित्यायनाक्षटककर्मयं दात्तव्यम्‌ । यदा च ध्ुवसूतस्थयोरेव युतिग्॑हयुतिरिति सोममतं तदायनमेव दातव्यम्‌ । द्वितीयं पापदृषटीनां दुक्कमं मुनिसत्तम । द्वितीयमेव दृक्कमं नेच्छत्युत्तमदृष्टयः । शास्त्रीयव्यवहारो हि रौकिकं निःप्रयोजनम्‌ । कैचिदन्येऽपि नेच्छन्ति तादक्‌ परत्यक्षकारणात्‌ । इति ब्रह्मोक्तेः। 'दवितीयमेतद्‌ दृक्कमं केचिन्नच्छन्ति सूरयः, इति सोमसिद्धान्तोक्तेदच । तव्राचा्यंण भरुवसूत्रस्थयोरेव युतिः स्वीकृता । तस्मादुगरहयोरुदयरग्नतुल्यत्वं तदैव युतिरिति सम्यगुक्तम्‌ । चन्द्ग्रहुणे चन्द्रे टक्कमं- दानं ज्ञानाधिराजोक्तमप्युक्तमिति सौरभाप्य+ प्रतिपादितम्‌ । 'त्यन्तरस्य तिथ्यन्ताः परलम्बनकिप्तिकाः' । सूरग्रहणोकतप्रथमप्रकारेणेव ग्रहयोन॑तिः साध्या शेषं भाष्ये स्पष्टम्‌ ॥ १। श्रोमत्कौद्कगवासिकेरावसुतप्राप्तावबोधादवुाद्‌- भद्राचायंसुतादिवाकर इति स्याताज्जनि प्राप्तवान्‌ । यः छृष्णस्तनयेन तस्य॒ रचिते सद्रासनावात्तके सत्सद्धान्तरिरोमणेग्हयुतिर्याता विरेषर्युता ॥ [ इति नुर्सिहछृतौ ग्रहयुत्यधिकारः ] मथासां स्फुटीकरणमाह-- ्रिघन्या निजान्त्यफलमौ वेकया विभक्ता छन्धेन युक्तरहिताः करमशः ए्थक्स्थाः । उनाधिके त्रिभगुणाच्छवणे स्फुटाः स्युः कल्प्यं खलु त्रिकरमङ्गुरमत्र बिम्बे ॥२। १. सु० सि० ७ भ० १४ इलो० । किन्तु “व्रिचतुःकणेयुवत्याप्ताः इ मु° पु०॥