पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहयुत्यधिकारः २९७

कुम्भार्स्थो विधुस्तदा त्यङ्गुलं शुक्लमुत्तरत ऊर्ध्वाधिरमेव श्ङ्गम्‌ । एवं यदा ॒भकरा- दिस्थश्चन््रस्तशा मेषादिस्थो रविरिति यदुक्तं तत्‌ ति्कस्थत्वोपलक्षणारथम्‌ । तेन मेषादेः भ्राक्‌ सपादे भागचतुष्ये यदि रविस्तस्थ॒सकरादिस्यस्य विधोऽच पादोनषट्‌काष्टः ८५ 1 ४५ लवा अन्तरं भवति । एतदुक्तं भवति 1 रविकक्षायां ्राक्स्वस्तिकादक्षिणतशचनद्रयोजनक्ण- ुल्येऽन्तरे रविवंतंते । दिङ्मव्यचिन्ादक्िणतस्ताव्िरेव योजनैः स्वकक्षायां चन्द्रोऽपि मकरादिस्थो वतते । अतो रवेः सम्यक्‌ तियेविस्यतत्वाद्धिमकरस्य सकरादिस्थस्थ प्राच्यामधं याम्योत्तरमण्डयेन खण्डितमिव शुक्लं भवति । तत्राप्ुष्वरूपं शड्गमित्यथः 1

ननु युक्तियुक्तमिदमुकत' प्रतोतिजनकस्वात्‌ प्रत्यक्षमिव कथापि युक्त्या निराकतुं न शक्यते तत्‌ किमर्थमिदं निरूपणमित्याजद्धचाह- ~

शङ्गे समे स्तो यदि बाह्वभाव इत्यादि 1 अव्र बहुभिभ्रन्धकारो्ाहः सं॒एवानोतः कोटिकर्णावपि तदनुसारिणो । ब्रह्मगुप्तेन तु कोटिकर्णावन्यौ साधितो ! परिलेखस्तु सर्वरेक एव । तस्य परिकेस्यायं परिणामः } “ङ्गे समे स्तो यदि बाहभाव इति । यतो बाहदितति श्यद्ध' नमति । अतो बाहोरभावाच्छृट्गे समे स्तः । यदा शद्धे भवतः । उपरि शडगाग्राल्लम्बनिपातोऽधः श्यडुगाप्रे मवति 1 अयं परिलेखपरिणामः । अथ च हिमकरे सकरादिगते निज्यामितो बाहुः । बरह्गुपक्षे ननिवयादुल्या च कोटिः 1 अतः परितेखे क्रियमाणे कथं गडगयोरूष्वाधरतवम्‌ 1 अत्र सोरायंभटादिश्त्रेषु क्ोटेरभाव एव ॥ हिमकरे मकरादिगत इत्युपलक्षणम्‌ । यदापभमण्डलं क्षितिजवःडूवति तदा मासान्तपादि प्रथमे । अथवा यत्रतत्रस्थस्यापि विघोरुध्वाधरे एव श्डगे भवतः । जिष्णुजकोटिकर्णाभ्यां न कवाप्यू- ष्वाधरे भवतः ! अथवा कि ममानेन नमो महद्भ्यः 1 महतामभिप्रायं महान्त एव विदन्ति ।

, वेत्ति विश्वंभरा भारं गिरीणां^गरिमाश्नयमिति ॥१०-१२॥ इति धीभास्कराचार्यविरचिते सिदधान्तक्षिरोमणिवास्तनामष्ये भिताक्षरे स्यडूगोघनत्यधिकारः 1 अत्र ग्रन्थसंख्या १८० ॥

अथ ग्रहयुत्यधिकारः अथ ग्रहयुति्व्याख्यायते । तन्न दो ग्रहाणां मच्यमविम्बान्याह्‌ -

व्यङ्प्रीपवः ४।४५ सचरणा ऋतवः ६।१५ त्रिभाग

युक्ताद्रयो ७।२० नव ९ च स॒त्रिरुवेषव ५।२० ध ।

सयर्मध्यमास्तसुकलाः क्षितिजादिकानां

त्रिल्याञुकणण विवरेण प्रथग्बिनिघ्न्यः ॥१।

वा० भा०-भौमस्य मध्यमं विम्बं पादोनाः पञ्च कलाः । बुधस्य सपाशाः षट्‌ । गुरोः सवयशाः सक्त 1 शक्रस्य , नव॒ कलाः । इानेः सतयंञाः पञ्च । निज्याशुकणेविवरणेत्यम । सम्बन्धः ॥१।

सि०-३८