पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

रश्द्‌ सिद्धान्तशिरोमणौ ग्रहगणिते

दृढं कृष्णम्‌ । अथ भार्धान्तरितस्य परिवत्तनेन पौर्णमास्यामुध्वंमधं जृष्णमधस्तनं शुक्लम्‌ । एवं पादोनषट्‌काष्टलवान्तरितस्य रवेस्तियंकिस्थतत्वादूर््वाधोदलयोदंले सितासिते भवतः । एवमकनद्रोरश्षिणोत्तरवलनादिग्बलनम्‌ । तम्तानाय भूजकोटिसाधनम्‌ 1 तदुपपत्तिगेलिऽप्यभिहिता । यद्याम्योदक्‌ तपनक्षशिनोरन्तरं सोऽत्र बाहुः कोटिस्तु्वाधरमपि तयोयंञ्च तिक्‌ स कणः । दोमूलेऽकंः शकिदिशि मृजोऽग्रार्च कोटिस्तदग्र चन्द्रः कर्णो रविदिगनया दीयते तेन शौक्ल्यम्‌ ॥ रवोष्धोदंक्षिणोत्तरमन्तरं भुजः । वेयंतः शशी सा तस्य -दिक्‌ । यदूर्ध्वाधरमन्तरं साक्ोटिः। यत्‌ तियंक्‌ स॒ कणं: । चनदरनिम्बाधंमङ्गुलषट्‌कं कणं परिकल्प्य तत्परिणतस्य भूजस्य वलनसंज्ञा कृता । मासस्य प्रथमचरणे किल श्ङ्गोप्नतिः । वलनं च याम्यभङ्गुल- त्रितयम्‌ २। तत्र पूर्वंभागामिमुखे चनद्रशृङ्गे भवतः । अतश्चनदरमध्यात्‌ पूर्वाभिमुली विभा देया । यतस्तदप्रात्‌ खण्डितस्य चण्डोदावूडामणेस्तथाविधे श्युड्गे भवतः । अतः प्रभागतो वलनं दक्षिणं दत्तम्‌ 4 मासान्तपादे तु पश्चिमभागाभिमुखे ्ड्‌गे भवतः । अतस्तत्र पश्चिम भागाद्रलनं देयम्‌ । भत उक्तः "मासस्य तुयंचरणे वर्णेदादेशादिति । ततशरेनाद्रलनाग्ानुगते सूत्रे या विभा बता सा पूर्वरतिपादितत्यलक्ोटिः । स्वभा तु कणं; 1 अतस्तया विभाग्राृवृ्ते छते चन्द्शुक्ललण्डस्य सम्थगाषृतिरञायते । यस्थां दिशि घन्द्रा्रवि्भवति तदक्‌ "ङ्‌गमुन्नतं वति ! यत्‌ पुवं वलनमानोतं तच्चनदरदिक्‌ । चनद्रादर्को व्यस्तदिग्‌भवति । मत उन" स्यात्‌ तुङ्ग ङ्गं वलनान्धदिक्स्थमिति सर्वमुपपन्नम्‌ ॥८-९। उपपत्तौ हि कवचिदमूत्तं प्रमेयं परब्रह्मवत्‌ तज्ज्ञानमेव स्वसंवेयम्‌ । अतोऽत्र मन्दावबो- धनेन स्वमतं द्रढयितुं परमतनिराकरणाय सुगणकानभ्यय्यं दृष्टान्तमाह -- यौ ब्रहगु्तकथितौ किल कोटिकणों ताभ्यां कृते तु परिेखविधौ यथोक्त । [३ [+ अ णकैर्निषु ॥] नास्तीव भाति मम दृम्गाणतक्यमत्र शृङखो्तौ सुगणकनपुण विलोक्यम्‌ ।१०। यतराक्षोऽङ्गरसा ६६ रवाः क्षितिजवत्‌ तत्रापव्रतते स्थिते मेषादाुदयं प्रयाति तपने नक्रादिगेन्दो्दलम्‌ । याम्योद्ग्बल्येन खण्डितमिव प्राच्यां सितं स्यात्‌ तदा नैतदू्रह्ममतेऽस्य हि त्रिमगुणो बाहुथ कोरिस्तदा ॥११। शङ्गे समे स्तो यदि बाह्वभाव उर््वाधरे ते यदि कोटथभावः । तरिज्यासमौ तस्य च कोटिबाहू किंवा ममानेन नमो महद्भ्यः ॥१२। वा० भा०--यत्र देशे षट्षष्टिः ६६ पलांशास्तत्र मेषादियंदा प्राक्क्षितिजस्थो भवति तवा सवेंऽपि राश्ञयः क्ितिजश्या भवन्ति ! अपमण्डलमेव क्षितिजम्‌ । यदा वुषभान्तस्यः किल सूर्यो मेषान्तस्थदचनदरस्तदा चनदरस्योत्तरे भागे यज्गुलं शुक्लमृध्व॑रूपं च शृङ्गं भवति । उत्तर स्थितत्वादकंस्य । यदा मेषाम्तस्थो रविर्मेषादिस्यदचन््रस्तदाप्येवमेव । यवा मेषादिस्थो रविः