पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्ृद्धोन्नत्यधिकारः २९५

मथ परिकेखमाह - त्रेण बिम्बमडयस्य षडङ्गुलेन कृत्वा दिगङ्कमिह तद्वलनं उ्यकावत्‌ । मासस्य तुर्यं चरे वरुशेशदेशात्‌ प्रागमागतः प्रथमके सुधिया प्रदेयम्‌ ॥८। केनद्रादविभां तद्वलनाग्रषत्े कृत्वा विमाग्रे खभया च इतम्‌ । जञयेन्दुखण्डाकृतिरेवमत्र स्यात्‌ त॒ङ्गुङ्ग॑ वरनान्यदिक्स्थम्‌ ॥९।

वा० भा०- समायां भूमो षडड्गुलेन सूत्रेण वृत्तमाछिस्य दिग्भिरङ्धितं च कृत्वा तं चन्द्रं परिकल्प्य तत्र वृत्ते. ्रागानीतवलनं उयाव्यथाशं देयम्‌ । भासान्तपादि पश्चिमदिक्‌चिह्वतः 1 प्रथमचरणे तु पूवंदिग्भागात्‌ । ततः केनद्राद्रलनोपरि वृत्ताद्नहिरपि सटिकया सुत्रमुच्छा्म्‌ । अथ केन्द्रात्‌ सूत्रे विभा च देया । ततो विभाग्रचिहलं स्वभामितेन सत्रेण वृत्तमालिख्य तेन बुत्तेन खण्डितस्य चन्द्रस्य शेषखण्डाकृतिरेवमनर ज्ञातव्या । ननूत्तिनती ऊर्ध्वाधरभावी । समायां भूमौ चन्द्रनिम्बखण्डे लिठिते दृष्टे श्यृद्गमृन्नतमिति कथं ज्ञायत इत्याश ङ्घाह । स्यात्‌ तुद्खण्ङ्खं बलनान्यदिकस्थमिति । यदि दक्षिणं वलनं तदोत्तरं श्ृङ्मुन्नतं ज्ञातव्यं यदुत्तरं तदा दक्षिणमिति ।

अश्रोपपत्तिः--जलमयस्य गोलकाकारस्य श्षशिनः शुक्लत्वकारणं तदुपचयापचयकारणं च तावदच्यते । यथोक्तम्‌ गो--

तरणिकिरणसङ्गादेष पोयूषपिण्डो दिनकरदिशि चन््रश्न्धिकाभिश्वकास्ति ।

तदितरदिशि बालाकुन्तलदयामलभोघंट इव निजमूत्िच्छाययेवातपस्यः ^ ॥

हरिहरविरञ्चिवरसामभवणसहषंपुूकामातनिनेत्रविगलितजलबिन्दुरयनिन्दुः पितामहेन गरह्व आकाशो निवेदित इति भूयते स्मृतिषु पुराणेषु । भत मागमप्रामाण्येनास्य जलमयत्वम्‌ 1 तदुपरि दूरतो रविश्न मति । अतोऽस्य मस्यां दिशि दिनकरस्तत्करनिफरसद्ध मजनितचार्चन्द्िका- निचयेन तस्यां दिशि चन्रशचकास्ति दोसिमान्‌ भवति । तदितरविि बालाकुन्तलक्यामल शीः । कुन्तलो चतुंलः केदबन्धविशेषः । तदुपचारतः केदिचत्‌ केशेष्वपि प्रयुज्यते । बालाकुन्तलस्येव श्यामला कृष्णा श्रीः क्षोभा यस्येति विग्रहः । कया तत्र श्यामलः । निजमूत्िच्छायया । क इव । मआतपस्यो घट इव । आतपस्थस्य घटस्य दिनकरदिशि यदलं तदुज्ज्वलमितरच्छघामलं बुष्यते तथा चन्दरस्येत्यथंः । अत एकराशौ दशं सूर्यादधःस्यस्य विधोरुष्वंमधं शुक्लम्‌ । अधस्तन मनुष्य- १. अत्र लल्लः--

भागवनदुसुतयोरधः स्थयोंर्यते यदसितं न चन्द्रवत्‌ 1 तद्रवेनिकटवत्तिनोस्तयोः सवं मेव वपुरुज्ज्वलं भवेत्‌ ॥ रि० धोऽ गो० मध्य० ४२ इलो०। तथा च श्रीपतिः-- विवस्वतोऽधः स्थितयोरपीन्दुवश्च कृष्णभावो वपुषि ज्शुक्रयोः । रवेः समासन्नतयाल्यकाययोयंया मणेरातपदेशवतिनः ॥ सि० शे° १८ अ० १५ इलो०॥