पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९४ सिद्धान्तशिरोमणौ ग्रहगणिते

यत्सिद्धान्तरिरोमणौ समुदितं कोटेरभावो भवे- च्छृद्ञोर््वाघरतेति दशेदिवसे चनद्राकंयोगे कुजे । तस्मिन्‌ दशनमेव नास्ति शशिनः भ्य द्गोन्नतत्वं कथं यत्रोध्वाधरता कुजोपरि विधौ कोटेरभावस्ततो ॥ यदिति ज्ञानराजोक्तं तत्निराकृतमेव । शुवल्पकषप्रतिपदन्ते साध्यमानं चन्द्र दशनं सूर्यास्तसमय एव हक्कमंवशेन कदाचिदायात्येव । तच्र चन्द्राक॑योः क्षितिज स्थत्वेन कोटेरभावच्चृङ्गध्वाधरता सम्भवत्येव । नहि वासनावगम्योऽ्यंवाक्षषं दशंनमपेक्षते स्वयाथार्थ्याय अस्तद्धतग्रहचर्नमिव । अन्यद्ाष्ये स्पष्टम्‌ ।॥ १-६ । श्रीमत्कौङ्कणवासिकेशवसुतप्रापाववोधादुबुधाद्‌- भदटराचायंसुतादिवाकर इति सख्यातताज्जनि प्राप्तवान्‌ । . यः कृष्णस्तनयेन तस्य रचिते सद्रासनावा्िके । सत्सिद्धान्तरिरोमणेरधिक्रति शद्धोन्नतिर्ञापिका ॥ इति नृसिहकृतौ श द्गोत्नव्यधिकारः। अथ परिेखसूत्रमाह-- व्यकेन्दुकोयंशदरेन्दु १५ भागो दारोऽुना षट्कृति ३६ तो यदाकषम्‌ । दष्टं च हारोनथुतं तदर्धे स्यातां क्रमाद््र॒विभास्वभाख्ये ॥७। वा० भा०--परिलेखरतरस्वरूपं तावदुच्यते । व्यकेनदुभुजभागाः पञ्चरश १५ भक्ताः श्रुक्ल। जलानि भवन्ति । चन्द्रं भूमौ विकिर तत्र यथोक्तं वलनं दत्वा वलनसूत्रं चोच्छाद्च शुक्लपक्षे पश्चूागाद्लनसुत्रेण शुक्लं दरवा तदग्रे चिदं काय॑म्‌ । तथा वलनसूत्रात्‌ तियंभरेलां च हृत्वा तदुवृत्तसंपातयोच्चान्यचिह्द्वयं काथंम्‌ ! तच्चिह्त्रयं यथा स्मृकाति तथा यदृवृ्तमुत्यद्यते तत्‌ परिलेखवृत्तम्‌ । तदेन व्यासार्थेनोतपदयते तत्‌ परितेखसूत्रमृच्यते । परिकेलवुततस्य मध्यं हि वलन एव भवति । वलनरेलायां च तत्र बिन्दुः कायं । तस्माग्वन्दोस्तच्चिह्वगामिनी रेखा कार्या स कणं: । चन्धवृत्तमध्यात्‌ तच्चिहवगामिनी तियंगरेला भुजः । चन्द्रमध्यपरिलेखवृत्तमध्य- बिन््रोरन्तरं कोटिः । चन्दरमध्यशुक्छचिह्व योरन्तरम्‌ कोटिकर्णान्तरम्‌ । भुजाद्रगितात्‌ कोटि- कणन्तिरा्मित्यादि । एवं कोठिकर्णो साधितो । तौ चेवम्‌ ! व्यकन्दुभुजभागाः पञ्चदशाहृताः शुक्ला्गुलानि किल . भवन्ति । कोटिभागेभ्य एवं शुक्लोनितं चन्दरविम्बाधं भवति । तदेव कोटिकर्णाम्तरम्‌ 1 चन््न्यासार्थम ङ्ुलषटकं भुजः । भुजो वागितो जाता षट्‌कृतिः ३६ । इयं कोटिकणन्तिरेण भाज्या । अत उक्तं वयकेनुकोटय 'शकषरेनुभागो हारोऽमुना षट्‌ङकृतितो यदाक्ठमक्षो कोटिक्णयोगः। दष्टं च हारोनयुतमिति संक्रमगणितेन जातौ क्रोटिकर्णो । तत्र कोटेविभासंज्ा कृता कणस्य स्वभासंजञा । कणं एव परिजेलसुत्रमितयुपपन्नम्‌ ।७।

१. अव्र लल्ः-- रविशचीतकरान्तरांशजीवा विपरीता शशिखण्डताडिता च। विहृता त्रि भजीवया सितं स्याच्छरालक्षमा ङ्ध वदङ्गुलानि तस्मि ॥ शि०घीन०्चंण शू० १२ दइ्लो०॥।