पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शृ द्खोन्नत्यधिकारः २९३

  • कोटिकणंयुताद्‌ बिन्दोबिम्बं तात्कालिकं लिखेत्‌ 1

कणसूत्रेण दिकूसिरदध प्रथमं परिकल्पयेत्‌ ॥

शुकं कर्णेन तदुबिम्बयोगादन्तर्मुखं नयेत्‌ 1

शुक्लाग्रयाम्योत्तरयोमंध्ये मत्स्यौ प्रसाधयेत्‌ ॥

तन्मध्यसूत्रसंयोगाद्‌ बिन्दुत्निस्पृगलिखेदध नुः ॥ इति ।

शुक्छसाधनार्थं॑कतवृत्तस्य व्यासाद्धं स्वभा । अत्र सित्तसाधनवृत्तेनद्रस्य चन््रकनद्रस्य चान्तरं कणंसूत्रापरपर्यायचलनसूत्रे विभेति } . अत्र चन्द्रविम्बव्यासार्धं षडेव धृतं सुखाम्‌ । शुक्छाग्रस्य चनद्रविम्बे कृतयाम्योत्तरसू्रस्वभावसूत्रसम्पात्स्या- स्तरः विभास्वभान्तरं तदेव कोटिकर्णान्तरम्‌ 1

स्वभोत्थवृत्तपडज्ुरव्यासादधंचनद्रनिम्बयोयव _ सम्पातस्तस्मात्‌ स्वभोत्थवत्त केन्द्रपयन्तमन्त रं स्वभाकणं; । सम्पाताच्चन्द्रविम्बकेन्द्रं यावद्षडद्युलो भुजः ससितसाधनवत्तचन््रविम्बकेनद्रयौरन्तरं विभाकोटिरिति कष दृश्यते ।

तत्र॒ पौणमास्यां यत्रैव चन्द्रविम्बकेन्द्रं तत्रेव शुक्लाग्रमिति विभाया अभावात्‌ षड्ुलतुल्यैव स्वभा भवति तावत्परमं कोरिकर्णान्तरम्‌ । दर्शोऽपि यत्रैव चन्द्रविम्बकेन्द्रं ` तत्रैवासितमिति विभाया अभावात्कोटिकर्णान्तरं षडद्धुल- तुल्यम्‌ । दशे पौणमास्यां च व्यकेन्दुकोटयंशाः परमा अतोऽनुपात्तः नवत्यंशैः षडद्गुल- तुल्यं कोटिकर्णान्तरं तदेषः किमिति कोएिकर्णान्तरं साधितम्‌ । ततो-- ॥

उभुजादरशितात्कोटिकर्णान्त राप्तं द्विधा कोटिकर्णान्तरेणोनयुक्तम्‌ ।

तदद्धं करमात्कोदिकर्णो ।

इति पाटीगणितोक्त्या "्यकंन्दुकोट्यंशङरेनदुभाग इति सुगमम्‌ 1

ब्ह्मगुेन तु

भस्वे क्रान्तिज्य त्रिज्यागुणे हृते लम्बकेन रविशादिनोः ।

अग्ने प्राच्यपराया क्षितिजेऽन्यत्र स्वशाङ्कवग्रे ॥

शडववगरागरवयान्तरमेकान्यदिरोः पृथक्स्थयोरनयोः ।

एकान्यदिशोरन्तरयुतिभंजकोटयत्चन्द्रः ।

व्यकेन्दरधमुजज्या्विगुणावेनन्त रं भवति कणं: ।

तद्‌ ( भुज ) वर्गान्तरपदमिन्दुभुजाग्ान्तरं कोटिः ।

इति यौ कोदिकर्णौ साधित्तौ तावयुक्तौ व्यभिचारात्‌ । यत्र देशे षटषष्टिमागाः पलांशास्तत्र मेषादौ क्षितिजे सर्वेऽपि राशयः क्षितिजस्था भवन्ति । तदानीं करान्ति- वृत्तस्य क्षितिजानुकास्त्विन वृषभान्तस्थसूरये मेषान्तस्थचन्द्रस्योत्तरभागे हब द्खुटं शुक्ल- मूष्वेरूपं च ङ्गं भवति रवीन्द्रः क्षितिजस्थत्वेन कोटेरभावात्‌ । इदं बरह्गु्तमते- नायाति ! द्षदिवसादन्यत्रापि कोटेरभावो दर्शित इति ।

१. कोटिकणंयुतेरिन्दोः क ख ग पञ 1 २. सितसाधनवृत्तचन्द्रयो, इति ग पु० । ३, रो० क्षे° ११ धो । ४. ब्राहस्फुट सि० ७ अ०६द्लो०॥