पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३३७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९२ सिद्धान्तरिरोमणौ ग्रहगणिते

शुक्लपक्षे चन्द्रो युक्तः सन्‌ छृष्णे रहितः सन्‌॒ शुक्लसाधनयोग्यो भवति । तच्च धनुः परमं भागचतुष्टयं सपादं भवति । अवान्तरे तदनुसारेण ॥ ६ ।

वा० वा०--अथ श्ज्ञोन्नतिज्ञानम्‌ । भुजकोटिकणं्ञानमाह--मासान्तपाद इत्यादि ।

  • यद्‌ याम्योदक्तपनरारिनोरन्तरं सोऽ बाहुः

कोटिस्तुष्वाधरमपि तयोयंच्च तियंक्‌ स कणः ।

दोरमूलेऽकैः शरिदिशि मुजोऽगराच्च कोटिस्तदग्रे

चन्द्र कर्णो रविदिगनया दीयते तेन शुक्लमु ॥

इति गोठ वासना प्रतिपादिता भाष्ये च स्पष्टा ।

सितसाधनयोग्यं चन्द्रमाह--चन्द्रस्य योजनमयश्नवणेनेति' ।

°कक्षाचतुं तरणेहि चन्रकर्णान्तरे तियंगिनो यतोऽ्नात्‌ ।

पादोनषट्‌काष्टलवान्तरेऽतो दरं नृहद्यस्य दलस्य शुक्लम्‌ ॥

इति वासना गोले भाष्ये चोक्ता । गोले पुवंस्वस्तिके रविर्मेषे कल्प्य चन्द्रोऽपि स्वगो याम्योत्तरवृत्तमकरसम्पाते कल्प्यः। तत्र रविगोे रविकक्ाव्या- सारद्धं रवियोजनकणेख्चन्द्रगोके चन्द्रयोजनकणं । तत्र याम्योत्तरवृत्तस्थमकराव स्थितगोलकाकारं चन्द्रबिम्बं निवेदयम्‌ । तस्मान्नीयमानं सूत्र प्राग्रविगोले यत्र लगति यत्र च प्रत्यग्लगति तत्र बिन्दु कार्यौ । तततो बिन्दुदरये रविविम्बं गोलाकारं निवेद्यम्‌ 1 तस्मिन्‌ निवेरितेऽस्मदृहद्याद्ध॑भागस्य चन्द्रस्याद्धं शुक्लं भवति न पूर्वस्वस्तिकस्थेऽ- कंविम्ब इति प्रतीतिसुत्ाद्या । तत्रस्थाक॑स्य चन्द्रेण पादोनषट्काष्टलवतुल्यमन्तरं मवति । यतो रविकक्षायां चन्दरकणतुल्ययोजनानामंशाः सपादारचत्वारौ रविक्णे त्रिज्यामिताः कलास्तदाचन्द्रकणंतुल्ययोजनानां कियन्त्य इत्यनुपातेन भवन्ति । त्रिज्यातुल्यव्यनदुदोर्ज्यायामिदमन्तरं परमं तदेष्टायां किमिति ज्यारूपम्‌ । तस्य वनुरिष्टकाटे भवति । शुक्लपक्षे रविः पूषठे चन्द्रो तस्याः कलारचन्दरे योज्याः । कष्णेऽन्यथेति सम्यगुक्तम्‌ ।

असूर्योनशीतगोकिपताः शुक्छं नवदातोदुधृताः ।

कृष्णे षड्भयुतं सूयं विशेध्यन्दोस्तथा सितम्‌ ॥

इति सौरे शुक्छं साधितम्‌ ।

परिलेखः सौरे-

“दतत्वाकंसंज्नितं विन्दुं ततो बाहु स्वदिङ्मुखम्‌ ।

ततः पर्चान्मुखीं कोटि कर्णं कोटयग्रमध्यगम्‌ ॥

१. सति शि० मो श्यद्धो० ५ इलो० 1 २. सि° शि° गोऽ श्गृङ्गो° ३ इलो० । ३. सु° सि० १० अ० ९श्ो०। ४. सु०सि० १० अ० १५ श्ो०। ४. भरु०सि० १० अ० १०-१३्रो०।