पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्ृद्खोन्नत्यधिकारः २९१

अत्रोपपत्तिः - कर्णानयने गणितोक्तेव 1 भूजकोटिकर्णेः श्॒द्गोन्नतेस्तावत्‌ परिलेखः क्रियते । इह तु चन्द्रनिम्बव्यासाधं षडजगुलं करणं प्रकल्प्य तत्परिणतस्य च भजस्य वलनसंतञा कृता । अथ तत्परिणामायानुपातः । यद्यनन्तरानीतिन कर्णेन भुजो लभ्यते तदा षडङ्गेन किमिति । फलं चन्द्रबिम्बे वलनमित्युपनन्तम्‌ ॥ ५।

अथ चन्द्रस्य परिकेखसूत्रानयनयोग्यतां कतुं संस्कारविशेषमाह

चन्द्रस्य योजनमयश्रवशेन निष्नो व्यकेनदुदोरगुण इनभरवशेन भक्तः ।

तत्कामुकेण सहितः खलु शुङ्गपकष कृष्णोऽुना विरहितः शश्भदविधेयः ॥६।

बा० भा०- भ्यङ्गोन्नतिकालिकं चन्द्रं रविणा रहितं कृत्वा तस्य दोर्ज्या चन्द्रस्य योजनकर्णेन गुण्या रवियोजनकर्णेन भाव्या यत्‌ फलं तस्य धनुषा शुक्लपक्षे शक्ती युक्तः कायः कृष्णे रहितः । एवं परिलेखसुत्रसाधनयोग्यश्चन्रो भवति 1

अत्रोपपत्तिः--परितेखसूत्रं हि शुक्छवकशेन । शुक्लस्योपचयो व्यरकेन्दोरूपचयवशेन 1 तचा 1 निम्बाधं षडज्लुलं प्रकलप्योच्यते ! यदा च्यकेनदुः पञ्चदश १५ भागास्तदाङ्गुलं १ श्रुक्लम्‌ । यदा प्रिशत्‌ ३० तदाज्गुलदयम्‌ । एवं यदा नवतिः ९० भागास्तदाज्घुलषद्‌कं ६ शुक्लम्‌ । एवं बहुभिरावारयैः शुकलमानीतम्‌ ॥ तदसदिव प्रतिभाति । यदा तु पादोनषट्‌काषट ८५।४५ लवा व्यकेदुस्तदेव बिम्बं शुक्लं भवितुमहंति । यथोक्तं गोते वासनाध्याये--

कक्षाचतुरये तरणेहि चन्द्रकर्णान्तरे तियंगिनों यतोऽभ्जात्‌ ” । पादोनषटका्टलवान्तरेऽतो दलं नुद्ष्यस्य दलस्य शुक्लम्‌ ॥

चनद्राकंयोर्योजनकर्णो केनचिदिष्टनापवततनेनापवत्यं सित्तेरुततरपाश्वे भूसंजञं बिन्दुं कृत्वा - ततः स्वस्वकर्णेन ककंटकेन तयोः कक्षे दिलिस्य भगणांशाङ्धिते च त्वा तयोमध्ये तियंग्रेला- मृष्वरेलां च कुर्यात्‌ ! कक्षारेासम्पातयोरन्तरे नवतिनंवतिर्भागा भवन्ति । अय भूबिन्दोरुपि चन्द्रकक्षोष्वंरेखासम्पाते चन्द्रबिम्बं विलिख्य तन्मध्येऽन्या तिर्रेखा कार्या । तस्याञ्चन्दरेलाया रविकक्षायदच यौ सम्पातो तावचस्ति्ग्रेखाया उपरि सपादभागचतुष्टये भवतः । यदा तत्रस्थो रविस्तदा चन्द्रात्‌ तियंम्भवति । तत्र धदा पदिचमसम्पातस्यस्तदा गोलकाकारस्य चन्द्रस्योध्वं- रेखायाः पश्चिमं चनद्रस्याधं शुक्लम्‌ भवति \ अतो मनुष्यदृयस्याधोदलस्य दलं शुक्लं भवितु- महतीति 1 .

अय तद्धागचतुष्टयं सपादं नवतेर्यवद्विोध्यते तावत्‌ पादोनषट्‌का्टलवा अवश्िष्यन्ते । , तास्तदा व्यनदुः । तावति व्यकन्दौ पूर्वानयनेनाङ्गलषटकं ६ नायाति । अतस्तत्र चन्द्र भागवतुष्टयं सपादं ४।१५ क्षेप्यम्‌ अवान्तरे तद्वश.दनुपातेन यद्धूवति तत्‌ क्षिप्यते । अथानुपातः कथ्यते । यदि रवियोजनकणंस्य तरिज्यामिताः कला भवन्ति तदा चद्राधःस्थस्य चन्द्रयोजन- मितस्य रविकणंखण्डस्य कियत्य इति । एवं या लभ्यन्ते कलास्ता ज्याह्पाः । अय द्वितीयोऽनु- पातः । यदि त्रिज्यातुल्यया व्यकेनदुदोज्यंयेताः कला लभ्यन्ते तदाभोष्टपा किमिति । , गत्र ूर्वानुषाते त्रिज्या गण इदानीं हरोऽतस्तयोस्तुल्यत्वान्नादो कृते चन्द्रकर्णो गुणो रविकर्णो हर इत्युपपन्नमत उक्तम्‌ चन्द्रस्य योजनमयश्रवणेन निघ्न इत्यादि । भय तासां कलानां धनुषा


१. सिन्दिन्भोनम्यंन ३ष्लो०।