पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२९८० सिद्धान्तशिरोमणौ ग्रहगणिते

मणे शद्धुतलादग्रा विशुद्धा तदा याम्यो भुजो भवति । एवं सममण्डलप्रवेशादनन्तरं भवति । अय यदा दक्षिणाग्रा तदा शद्भुतलमपि दक्षिणम्‌ । तयोयोगि ते समसुत्रशङक्वोरन्तरालं भुजो भवति । एवमधोमुखश द्ोरुत्तरगोलेऽप्राशङ्कुतलयो्योगि भवति । यतस्तत्रोत्तरं शङ्कतलम्‌ । दक्षिणगते त्वन्तरे कृते \ एवं चनद्राकंयोमुंजो । अय ताभ्या स्ुटो मुजः । स्फुटो भुजो नाम चनदराकयोर्यम्योत्तरमन्तरम्‌ । तच्च तयोभूजयोरेकदिशोरन्तरे भिन्नदिशोर्थोगि इते भवति ॥ तद्यथा । चन्द्रस्पोत्तरो भुजः किल चत्वारिशदधिकं शतम्‌ १४० । रवेस्तु नवतिः ६० कला उत्तरः । शशिसुशादरविभुजे तुत्यदिक्काच्छोधिते पञ्चाशत्‌ कला ५० उत्तरो भुजोऽवशिष्यते \ एवं दक्षिणयोर्भुजयोः श्िभुजशेषं दक्षिणो भुजः । यदा तु रविभुजाच्छक्िभुजः शुद्ध उत्तरदिक्तवे तदा प्राच्यपरसूत्रादत्तरतश्चन््रश ङ्कः किल पञ्चाशत्कलान्तरे ५० । रविशङ्ुस्तु नवति ९० कला- न्तरे । तदा रविराङ्कोः कलास्चत्वारिशत्‌ ४० । दक्षिणतञ्चन्द्रश ्ुरितयरथाद्गम्यते । एवं भृजो जातः ॥ ३-३१ । इदानीं कोटिमाह-- योऽपो नरो दिनकृतः स विधोरुदग्रशङ्क्वन्वितो मम मता खलु सेव कोटिः ।।४।

वा० भा०-यो रवेरधः शङ्करसौ विधोरूष्व॑शङ्कना युतः सेव कोटिमेम मता । भम मतेति साकाडक्षववादब्रह्गुेनेत उपरि बहुनायासेनान्या कोटिरानोता सा मम न सम्मतेति सचितम्‌ ।

अत्रोषपत्तिः--इहारदो्ाम्योत्तरभावेन यदन्तरं स भुजः । उरध्वाषरभावेन यदन्तरं सा कोटिः । सा चैवं भवति । उदयेऽस्ते वा यदि श्ुङ्गोन्नतिस्तवा रविशद्कोरभाव च्छिशङ्कुरेव कोटिः । यदा निदि रवेरधः शङ्धुस्तदा स॒ शङ्कुविधोरदग्रशङ्कुना युतो यावांस्तावत्‌ तयोयंतर तत्रस्ययोरू्वाधरमन्तरं सैव कोटिरुचिता । यतो द्र पुर्षेणात्मनोऽवस्थानवशेन श्षिन शयुज्ञमुन्नतमवलोक्यम्‌ । अतः स्वावस्थानसमसुतरादुध्वंरूपिण्या कोटचा भवितव्यम्‌ । भृजकोटि- कणत यसं दृष्टेरग्रत आदकंवत्‌ सम्मुखं यथा भवति तथा करिप्यम्‌ । तत्‌ कषेत्रं ब्रह्मुसेन रवीन्रोरन्तरा्घज्ा द्विगुणां कणं प्रकल्प्य तदूभुजवर्गान्तरपदं कोटिरिति^ यत्‌ यलं प्रकल्पितं तत्‌ तिरश्चीनं जातम्‌ । नहि दरषटुृषटिसम्मुखमादशेवत्‌ । न तेन सम्यक्‌ श्व ्गोन्तिरिति मम मतम्‌ ॥ ४।

अथ दिग्बलनार्थमाह्‌--

दोःकोविवर्गक्यपदं श्रुतिः स्याद्ुजो रस & ध्नः श्रवणेन मक्तः । प्रजायते दिग्वलनं हिमांशोः शृद्धो्तौ तत्‌ स्फुटबाहु दिकम्‌ ॥५]

वा० भा०- भुजकोट्ोवंगंयोगपदं कणः 1 अथ भजः षड्गुणः कणन भक्तः फलं वलनम्‌ 1 स्फुटबाहोर्या दिक्‌ सा तस्य वलनस्य ज्ञेया ।


१. ब्रह्मगुषः-- व्यकेन्रधंभजज्या द्िगुणार्नद्न्तरं मवति कणः तद्वर्गान्तरपदमिदमिन्दुमुजाग्रान्तरं कोटिः ॥