पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३३४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्ङ्गोन्नत्यधिकारः २८९

अथ चनदरस्य शङ्क्‌ रवेर्वा शद्‌-कुरन्यस्य कस्यचिद्राक्षभया गुण्यते द्वावशभिर्भाग्यते फलं शडकुतलं भवति । तच्च याम्यम्‌ । अधोमुखनरस्य सौम्यं शङ्कुतलं वेदितव्यम्‌ 1

मत्रोपपत्िः--निशावङेषा गता वा येऽ्तवस्तेऽधःस्थलोकाभिप्रायेण । तैरसुभिरयः शङ्कुः साघ्यतेऽसौ रवेरधोमुलः शङकुभवति । स च गोलविपर्ययेण साध्यः । यतो यस्मिन्‌ गोलिऽप्माकं क्षितिजादुषयुःमण्डलं तच्च तेषां क्षितिजादथः यतास्मदेशे क्षितिजाद्धस्ततर तदेशे क्षितिजोपरि । शञकुसाधने वासना पूरवोक्तेव ।

अथ शट्कुतलवासनोच्यते । क्षितिजे समवृत्ताहोरात्रृत्तयोरन्तरभागानां जीवाग्रा । सा च भ्ाच्यां परिचिमतश्च । अग्राग्रयोनिबद्धं सुत्रमुदयास्तसुतम्‌ । अहो रात्वृ्तं क्षितिजादुपयंशव्ञा- दक्षिणतो नतं भवति । क्षितिजादधम्तदरशादेवोत्तरतो नतं भवति । तत्रस्थप्रहात्‌ क्षितिजगामो लम्बः शङ्करः । उपरिस्थशद्खोस्तल्लम्बनिपातस्थानमुदपास्तसूत्रादक्षिणतो भवति । अधः शद्धोस्तु तत्‌ तलमुत्तरतो भवति । तत्र शङ्कुतलं भुजः शङ्करः कोटिरिष्टहृतिः कणं; । एतदक्षरम्‌ । अतोऽक्क्त्ेणानुपातः । यदि द्वादशाङ्गुल: परभा मुजस्तदा कलारमकस्यास्य महाशद्खोः क इति लन्धं कलात्मकं शङ्कुतलम्‌ ॥ २ ।

अथ सुजज्ञानाथंमाह--

सौम्य त्वधोुखनरस्य तलं प्रदिष्टं

स्वाग्रास्वशद्ुतर्योः समभिन्नदिक्तवे । योगोऽन्तर भवति दोरिनचन्द्रदोष्णो-

स्तुल्याशयोविवरमन्यदिशोस्तु॒ योगः ॥ ३ । स्पष्टो भुजो भवति चन्द्रथजाश इन्दोः

शुदं शरुजे रविुजाद्िपरीतदिकिः ॥

वा० भा०~ प्रथमचरणो व्याख्यात एव । रवे्याग्रा यच्च शद्कुतलं तयोः समदिशो- रन्तरमसौ रविभुजः । एवं चन्रस्याग्राश्ञङ्‌कुतलयोयोगाम्तरे चन्दरमुजः स्थात्‌ । अथ चन्रं - भुजयोः समदिशोरन्तरं भिन्नदिशोर्थोगः श ङ्गोन्नतौ स्फुटो भुजो भवति । भिन्नाज्ञयोचन्दराकं- भजयोयंदा योगस्तदा दक्षिण उत्तरो वा स्फुटो भुजो भवतीव्येतदथंमाह्‌ । चन्द्रभुजा इति । या चनद्रमुजस्य दिक्‌ सेव स्फुटभुजस्य फपयेतयथः । एवं तल्यदिशोरन्तरेऽपि चन््रभुजाशो ज्ञेयः 1 परं यदि च्द्रभुजाच्छुद्धः 1 यदा तु रविभुजाच्चन््रभुजः शुद्धस्तदा विपरीतदिक्कः यदि चनदरभुज उत्तर आसीत्‌ तदा स्फुटभुजो दक्षिणो भवतति । यदि दक्षिणरतोत्तर इत्यथंः ।

उत्रोपपत्तिः ~ अत्र किल भुजो ज्ञेयः । भुजो नाम पूर्वापरसव्रस्य शङकुमूलस्य च यदक्षिणोत्तरमन्तरम्‌ । पूर्वापरसूत्रोदय।स्तसुत्रयोरम्तरं ताववग्रा । सा च यदा किलोत्तरा तदोवयास्तसूत्रशङ्क्वोयंदन्तरं शङ्कुतलं तेन दक्षिणेनाप्रा यावदूना क्रियते तच्छेषमप्राखण्ड उत्तरो भजो भवति । प्राच्यपरसूत्राद ्तरतस्तावस्यम्तरे 5 इ कुव्तत इत्यर्थः । यद्न्तरे क्रिय-

सि०-३७