पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८८ सिद्धान्तशिरोमणौ ग्रहगणिते

कालांशानां योगे कृते सत्यन्तरं छृतं भवति । तथा उक्तेभ्य उनाभ्यधिका यवीष्टा इति यद्गत- गभ्यलक्षणमुक्तं तत्‌ सजाती यानमेव । यदा पुनरेके पृष्ठगता एकेऽग्रगता्तदा तव्गतशम्यलक्षणं व्यत्ययेन भवति । अत उक्त व्यत्ययक्च गतेष्यत्व इत्यादि । अत्र सुधियेति विक्ेषणादबुद्धिमतेद- सनुक्तमपि ज्ञायत इत्यथः ॥ ११-१२ । इति भोभास्कराचायंविरचिते सिदधान्तश्िरोमणिवासनाभाष्ये मिताक्षरेग्रहोदयास्ताधिकारः समाप्तः । अस्मिन्नधिकारे प्रन्यसंख्या शतम्‌ १०० ।

अथ शृङ्गोन्नत्यधिकारः

इदानीं श्ञोननति््यास्यायते । तत्रादौ च्रशट्क्वथंमाह--

मासान्तपादे प्रथमेऽ्थेन्दोः शृङ्गो्नति य॑ दिवसेऽवगम्या ।

तदोदयेऽस्ते निशि वा प्रसाध्यः शङ्कविधोः खोदितनाडिकायैः ॥ १।

वा० भा०--मासम्तपाद इति हृष्णाष्टम्या उपरि प्रथमेऽथवा श्रुक्लाष्टम्याः प्रागेव यस्मिन्नभोटाने शशि ्गोन्तिरञावुममीषटा तस्मिन्‌ विने मासान्तपाद मौदयिको चषकं स्ये कार्यो । प्रथमचरणे त्वस्तकाक्िकौ । ततः श ङ्गोन्नतिज्ेया । निशि वा । एतदुक्तं भवति 1 मासन्तप।द उदयकालते शशि ङ्गोन्नतिः साध्या । प्रथमचरणे त्वस्तका्े । अथवा किमुदयास्त- नियमेन । यत्रोदये तत्रोदयात्‌ प्रणिष्ट घटीतुल्यकाके वा यत्रास्ते तत्नास्तादृपरीष्टासु घरीषु वा श द्गोऽनतिः स्या । तत्र तात्कालिको चन्र त्वा चन्द्रस्य स्फुटकऋरान्त्युदयास्तलगनोन्नत- घटिकादिभिस्तदुपकरणेः शङ्कुः साध्यः

अत्नोपपत्तिः - चन््स्यार्धादने शुक्ले तत्कोटौ र ्गाकारे भवतः । तत्रे्टकाे कतर शव द्ोन्नतिभविष्यतोति ज्ञातव्यम्‌ 1 तत्र शुक्लस्य श्य ङ्गाकारता्थाद्ूुने शुक्ले । तच्चार्थादनत्वं मःसान्तपादे प्रथमे च सम्भवति 1 द्वितीयतृतीययोरपि चरणयोब्रह्मुपष्दिभिः कृष्णश्य ्गोनन- तिरानीता सा ममन सम्मता । नहि नरैः कृष्ण्ङ्गोन्नतिः स्पषटोपलभ्यते । प्रसिद्धा तु शुशङभ्यङ्गोन्नतिः । अत उक्तं मासान्तपादे प्रयमेऽयवेति ॥ १।

मयाकंशङ्कथं शङ्कुतलाथं चाह --

निरावरोपैरसुभिगतेर्वा यथाक्रमं गोविपययेण ।

रवेरधः शङ्ुरथाक्षभा्नो नरोऽकं १२ हच्छङकुतरं यमाशम्‌ ।॥। २ ।

वा० भा०-भ्यृङ्खोन्नतिकाले विधोः किल शङ्कुः साधितः । अथ रवेः साध्यः । तत्र यथुदयेऽस्तप्ये वा तदा रवेः शद्कुः पणं सिद्ध एव । यदा त्दयात्‌ प्रागस्तानन्तरं तदा क्षितिजादधःस्यस्य रवेः कथं शङ्कुः साध्यस्तदर्थ॑माह्‌ । निदयावक्ेषेरभुभिरित्यादि । उदयात्‌ भ्राग्यावतीभि्ंटिकाभि श्यङ्खोननतिरतावत्यो निज्ञावक्षाः । अस्तादनम्तरं याभि्ंटीभिस्ता रा्नि- गताः । तासामसुभौ रवि गोलविपर्ययस्थं प्रकःप्याथोन्नताई्‌ नयुतादित्यादिना यः शाकु साध्यतेऽसौ रवेरधःदाङ्कुभंवति |