पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहोदयास्ताधिकारः २८५

प्रागटम््हः स्यादुदयाख्यलग्नमित्यारभ्य "निरुक्तौ ग्रहस्येति' नित्योदयास्तावुक्तौ इनासन्नभावेनेति । दिवाकरकराभिभूतभूपृष्ठनिष्ठटष्टः सूर्यासन्नग्रहाग्रहेणास्तमनं नाम । अदशंनानन्तरमाविग्रहदशंनमुदयशब्देनोच्यते । न चास्तमयो नाम॒ग्रहाभाव इति वाच्यम्‌ । अस्तमयोदयकारजनितस्पष्टान्तरतुल्य एवास्तमनकालीनस्पष्टराश्यादेरूदय- कालीनस्पष्टग्रहोपलम्भात्‌ 1 न च "िवाकरकराक्रान्तमूर्त्तीनामल्पतेजसाम्‌' इत्यनेन “उदकूस्थत्वान्न- रुप्यन्तेऽकरदिमभिः' इत्यनेन च “भवन्ति रोके खचराभानुभाग्रस्तमूत्तंयः** इत्यनेन च सौरवाक्यत्रयेण ग्रहाभिभवो ग्रहास्तमय इति वाच्यम्‌ 1 अयुक्तत्वात्‌ । परमास्तकाले जलादौ शुक्रविम्बदशनान्‌ मेरस्थानामस्तमनादशेनाच्च । "'भावाभावाय लोकानां कल्पनेयं प्रदर्शिता । स्वमागंगाः प्रयान्त्येते दूरमन्योऽन्यमागं तः इति ग्रहयुद्धसौरश्रवणाच्च । धअस्तमनं नामादशेनं दिवाकरकराक्रान्तदृ्टिदिवाकरकराक्रान्तमूतित्वं ग्रहाणां मन्यते शङ्भुपीतत्वभ्रमवत्‌ 1 तदभिप्रायेण दिवाकरकराक्रान्तमूर्तीनामस्तम- यज्ञानमुच्यते । एतानि भानि ५न दुप्यन्तेऽकंरटमभिः' इत्यत्र सू्॑किरणेरहश्यानि न भवन्तीत्यर्थः । ग्रहादशेनं लोपः 1 प्रोक्तकालांरोभ्यो न्यूनैरिषटकालांशेरदशंनाः खचराः सन्तः लोके मनुष्यलोके मानुभाग्रस्तमूत्तयो भवन्तीत्यथंः । ग्रहादरशंनेन लोको भानु- ` भाग्रस्तमूर्तीन्‌ मन्यत इति भावः 1 अन्य दाप्य स्पष्टम्‌ ॥ १-४। श्रीमत्कौङ्कुणवासिकेशवसुतप्राप्तावबोधाद्वुधाद्‌-- भदटराचायंसुतादिवाकर इति ख्याताञ्जनि प्राप्तवान्‌ । यः कृष्णस्तनयेन तस्य रचिते सद्वासनावापिके सत्सिद्धान्तरिरोमणेरधिकृति सेटोदयास्ताभिधा ॥ इवानों बुवशुक्रयोविज्ेषमाह - जञशुक्रावरजु प्रत्यगुदूगम्य वक्रां गतिं प्राप्य तत्रेव यातः प्रतिष्ठाम्‌ ।

ततः प्राक्‌ सयुद्गम्य वक्रावरजुत्वं समासाद्य तत्रव चास्तं व्रज्तेताम्‌ ।॥ ५॥ वा० भा०--बुधशुक्रौ तु यदा ऋज्‌ तदाधिकभूक्तित्वात्‌ प्रतीच्यामुद्गच्छतः । ततस्त- घरैव वक्रतां प्राप्यास्तं गच्छतः । ततत्तयेव वक्रतया प्राच्यामुद्गम्य ततोऽवक्रतां प्राप्याधिक- ृक्तित्वात्‌ प्राच्यातेवाप्तं ब्रजनेताम्‌ । अन्नापि सेव वासना । किञ्च यत्‌ प्राच्यां दिदयुद्गमनं प्रतीच्यामस्तमयस्तदटकता- वैपरीत्यम्‌ ॥ ५।

१. ग्रहाग्रहुणमस्तमनमिति ग पु०। २. सु० सि० ९अ० १दलो०।

३. सु० सि० ९ अ० १८ श्लो° | ४. सू०सि० ९अ० ९ इलोऽ॥ ५. सु० सि० ७ अ० २४ इलो° तथा भन्योन्यमाधितः' इति मृ पु० ।

६. अल्मनमि क खपु०॥ ७. सू०सि ९अ० १८ द्लो०॥