पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ग्रहोदयास्ताधिकारः २८७

वा० भा०-एवं य इष्टकालांशा आनीतास्ते भोक्तेभ्यो यदि स्वल्पा भवन्ति तदा ग्रहस्योदयो गम्यः । यद्यधिकास्तदा गत इति वेदितव्यम्‌ । भतोऽन्ययास्तमय इति । उक्तेभ्यो यदी्टाः स्वल्यास्तदः ग्रहष्यास्तमथो गतो यद्यधिकास्तदा गम्य इति । अय प्रोक्ानामिष्टकालांशानां च या अन्तरे कास्ता अषटाद्हातेः १८०० गुण्या दुगग्रहाक्रान्तस्य राके: स्वदेशोदयासुनिर्भाज्याः । फलकलानां ग्रहाकंभृन्ध्यन्तरेण वक्रे ग्रहे भूक््योगेन भागे गृहीते यल्लभ्धं ते गता एष्या वा दिवसा भवन््युदये वास्तमये वा । तेदिवसेस्तातकालिको दगरहाको कत्वैवमसषृतकमणा सम्यक्‌ तत्कालक्ञानं भवति 1

अत्रोपयत्तिः --इष्टकार्लशसचने सम्नवासनेव । भक्तानां कालांशानामम्तवंती ग्रहोऽृयो भवति । अतो यावदिषटान्यूनास्तावदवृक्यः ॥ उदये विलोक्यमान उदेष्यति ! अस्ते विरोक्य- मानितं गत ॒इत्यर्याञ्तायते । इष्टा यद्चधिकास्तदा भ्रोकतभ्यो बहिर्भूतत्वादग्हो दृश्यः । उदये विलोक्यमान उदितः 1 अस्ते विलोक्यमानेऽस्त यास्यतोतयर्थाञज्ञायते । अथ तेषां प्रो्तष्टानां क्ालांशानां या अन्तरे कलास्तासां क्षे त्रलिक्तीकरणायानुपातः । यावत्यः कालक्लास्तावन्त एवासवो भवन्ति । अथ यदि दृगप्रहोदयामुभिर्टादाशतानि १८०० क्षं लिता लभ्यन्ते तवा तदन्तरकलासुभिः किमिति । फलं क्ष ्रलिघठाः । ता ग्रहाकभुक्तपन्तरेण भाज्यःः । भुगत्यन्तरं हि क्षंत्रलिकतान्तरामकमः सजातीयकरणाय क्षे तरलिपतीकरणम्‌ । भुक्त्यन्तरेणेको दिवसो ऊभ्यत इति युक्तमुक्तम्‌ । वक्रे तु भृक्कियोग एव भुक््न्तरम्‌ । दुरान्तरे स्थूलकालो भवतीत्यसकृ रकम सृक्ष्माथंम्‌ ॥ ७२-१० 1

भथ विहोषमाह--

्रा्ुग्रश्रेदधिको रवेः स्यादूनोऽ्थवा परिचमदुगग्रहश्च ।

्रोक्तेष्टकालांशयुतेः कलाभि साध्यास्तदानीं दिवसा गतेष्याः ॥१९१।

तथा यदीष्टकाांशाः प्रो्तेभ्योऽम्यधिकास्तदा ।

व्यत्ययश्च गतैष्यत्वे ज्ञेयोऽदां सुधिया खलु ।॥ १२।

वा० भा०--यदि प्राद्र रेरधिको भवति । अयवा परिचमदुगप्रहो न्यूनो भवति तदा य इष्टकालांशा आानीतासपषा प्रोक्तानां च योगकलभिदिदसाः साध्याः । नान्तरकलामिः ॥ तथा प्रणदम्रेऽकादधिके सति पश्चादृदुग्रहे वा न्यूने य इष्टकालंश॥ आगतास्ते च यदि भोक्तेभ्योऽभ्यधिका भवन्ति तवा भोकतेष्टकालांशुतेः कलाभि दिवसाः साधितास्तेषां दिवसानां गतेष्यत्वे विपर्ययो ज्ञेयः ।

अत्रोपपत्तिः-- यो ग्रहः प्राच्यामुदेति प्रतितिष्ठति वा असौ रवेरूनः सन्‌ पश्चिभाया- मधिकः सन्‌ प्राच्यां दिशि श्ोक्तकालाशेरूनः सन्‌ प्रदृह्यतमिति । तावद्भूरेव पदिचमायामधिकः सन्‌ । अतो रवेः पृष्ठतः प्राच्यां प्रोक्तकालांशाः प्रतीच्यामग्रतः । प्राच्यामूने ग्रहे य इष्टकालांशाः स्यन्ते ते रवेः पृष्ठतः । अतः पृष्ठगतेरेव प्रोक्छकालाशेस्तेषामन्तरं कतुं युज्यते । अथ प्राच्यां रवेरधिके दृगग्रहे य इष्टकालांश्ञाः साध्यन्ते ते रवेरग्रतो भवन्ति । अतोऽग्रगतानां पृष्ठतानां च