पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उदयास्ताधिकारः २८३

या० भा०--एवं त्रिप्र्नोषत्पा रहस्य शङ्कु द्यां च साधयेत्‌ । ततः शद्ोः स्फुटस्वं कायंम्‌ 1 प्रहस्य सभुक्तिपञ्चदशांशेन वजितः शङ्कुः स्फुटो भवति । अस्फटशङ्कोर्या जाता दृग्ज्या सा द्राव्ञगुणा स्फूटशषद्धुना भक्ता छाया भवति । छायावर्गादुद्रादकषव्ंयुतान्मूलं कर्णः । बृहर्ज्याभियंदा शङ्कुः कूतस्तदेवम्‌ । यदा लधुज्याभिलषु शङ्कुः फूतस्तवा भुक्तः लाच्नि- वेवांशेन ४२३० वजितः स्फुटो भवति । यवा महाञ्छद्धुः भृक्तिपञ्चवशांशात्‌ स्वल्पो लघु श्कुर्ा भक्त : लाग्निरूतांशात्‌ स्पल्पस्तावद्वषुरदृक्यो जेयः ।

अत्रोपपत्तिः--अनत्र यः शङ्कुरसो दृ मण्डल उन्नतभागानां जोवा तस्य शङ्कू लादुपरि भृक्िपञ्चवशांशतुत्याः कला भुवा छन्ना भूपृष्ठस्थो दरश न पश्यति । ता॒भृच्छन्नलिक्ताः पुवं प्रतिपादिता एव ! तथ। च गोले --

कपृष्ठगानां कुवेन हीनं वृड मण्डलाधं खचरस्य दश्यम्‌ ।

कुच्छक्षलिप्तानुरतो विज्ञोध्याः स्वमुक्तितिथ्यंशमिताः प्रभाम्‌ ॥

यदि वसुगणकूताग्नि ३४३८ तुल्ये व्यासा भुक्तः पञ्चदशांशः कुच्छःनलिप्ता लभ्यन्ते तदा खाकं १२० मिते किमिति । एवमनुपातेन खाग्निकूरताशो लघुशङ्पक्षं कुच्छन्नविघाः ॥ एताभ्यो लिघ्ाभ्यः शङ्कावूने चन्द्रसस्वदृश्य; । एवं फिल सर्वे ग्रहा अदुकया भवन्ति 1 फि विधो- तिर्धारणं तदाद्य(चार्याभिप्रायेण । तः स्वल्पान्तरत्वादन्येषा ग्रहाणां नोक्तम्‌ ॥ १४११ ॥

. इदान तेषां दूषणं निराकु वग्नाह-- स्वल्पान्तरत्वादवबहू पयोगात्‌ प्रसिद्धभावाच् बहुप्रयासात्‌ । ग्रन्थस्य तञ््ैुरुताभयेन यस्त्यज्यतेऽ्थो न स दूषणाय ॥१६। इति भीभास्कराचायंव्रिरचिते सिद्धान्तश्िरोमणिवासनाभाष्ये मिताक्षरे ग्रहच्छायाधिकारः ।

भयमध्यायस्तिप्रहनस्याङ्गमतो नाधिकारेष्वस्य पृथग्गणना । ग्रन्थसंख्या नवत्यधिकं

शतम्‌ १९० ॥

अथ ग्रहोदयास्ताधिकारः मय प्रहोकयास्तमयध्यायो व्यार्ययते । तत्रादौ नित्योदास्तयोगंतगम्यलक्षणमाह-- ्रागदृग्रहः स्यादुद्याख्यरग्नमस्तारुयकं पचिमदृग््रहः सः । ्रा्दु्रदोऽन्पोऽतर यदीष्टरुग्नाद्गतो गमिष्यत्युदयं बहुश्चेत्‌ ॥१। उनोऽधिकः पथिमदृग््रह्चेदस्तं गतो यास्यति चेति वेधम्‌ ।

वा० भा०--यस्मिन्‌ दिने यस्मिन्‌ कले यस्य प्रहस्योवयोऽप्तो वा लातव्यस्तस्मिन्‌ दिने तात्कालिकं रुं ग्रहं कृत्वा तस्योदयास्तलम्ने साघ्ये । अथ तत्काले यदिषटलग्नं तच्च साध्यम्‌ ।