पृष्ठम्:Siddhānta Śiromaṇi, Sanskrit.djvu/३२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८४ सिद्धान्तशिरोमणौ ग्रहगणिते तत्र यवुदयलम्नं तत्‌ श्रादृ्रह्ञं वेदितव्यम्‌ । यदस्तग्नं तत्‌ पदिचमवृग्रहसंज्ञं वेद्यम्‌ । यदि प्रागदृाह इष्टलग्नादल्पो भवति तद। ग्रह॒ उदित इति वेदितग्म्‌ । यदाधिकस्तदोदयं यास्यतीति ज्ञेयम्‌ । एवमुदयगतेष्यताज्ञानम्‌ 1 अथ परिचमदृगप्रह इष्टलग्नायदात्पस्तदा प्रहोऽस्तं गत इति वेदितम्यम्‌ 1 यदाधिकस्तदा यास्यतीति च जेयम्‌ ।

अन्नोपपत्तिः --इष्टलग्नदृदृशप्रहु ऊनः क्षितिजादुपरि वर्ततेऽत उदितः । यदाधिकस्तदा क्षितिजादधोऽत उदेष्यतीति युक्तमुक्तम्‌ । एवमिष्टलग्नादुप्रहस्यास्तलम्ने भ्यने प्रह प्रत्यक्‌क्षितिजा- वधो वततिऽतोऽस्तं शतः 1 अधिके तु प्रत्यर्‌क्षितिजादु परि वरततेऽतोऽस्तं यास्यतीति ॥ १-१२ 1

इदानीं तदन्तरधटि कालज्ञानमाह--

` तदन्तरोत्था घटिका गते्यास्तच्चालितः स्यात्‌ स निजोदयेऽस्ते ॥२।

तल्लग्नयोरन्तरतोऽसकृध्याः कालात्मिकास्ता घटिकाः स्युरादर्यः ।

अभीष्टकालबयुचरोदयान्तयंद्े्टकालबुचरास्तमध्ये ।।२।

वा० भा०- इष्टलनात्‌ प्रादृग्रहो यदोनस्तदा तयोरन्तरघटिकाः प्राग्वत्‌ साधिता शता भवन्ति । ताश्च सावना: । अथ ताभिग्र हस्य मुक्तं संगुण्य षष्ट्या विभज्य फलकलाभिरू- नितो दृगग्रहो निजोदयकालिको भवति । अय तस्येष्टलग्नस्य चान्तरधटिकाः साध्याः । एवमस- कृद्यावत्‌ स्थिरा भवन्ति । ता; कालात्मिकाः । ग्रहोदयेष्टकालयोमध्य एतावत्यो नाक्षत्रा गतधटिका इत्यर्थः । एवमेष्या अपि । एवमस्तेऽपि कालात्मिकानां घटिकानां गतागतानां साधनम्‌ ।

मत्रोपपत्तिः--लगनघटि कानां नक्षत्राणां साधने प्रागुक्तेव । एवं रहस्य प्रवहवशेन , प्रतिदिनं याबुदयास्तो तो निरुक्तो ॥ १३-३।

इवानीमर्कासिन्नभावेन याबुदयास्तौ तदथंमाह--

निरुक्तौ ग्रहस्येति नित्योदयास्ताविनास्नमावेन यौ तौ च वच्ये ।

खेरूनशक्तिगरः प्रागुदेति प्रतीच्यामसावस्तमेत्यन्यथान्यः ।। ४ ।

वा० भा०--यो ग्रहो रवेः सकाञ्ञादूनभुक्तिरसौ प्राच्यां दिद्युदेति प्रतीच्यामस्त- मेति । यया भौमो गूरः शनिश्च । योऽधिकभुक्तिरसौ प्रतीच्यामुदेति प्राच्यां प्रतितिष्ठति । पया चन्द्रः । ।

अत्रोपपत्तिः - यो मन्दगतिग्रहो दिनकरकरनिकट तथाऽदृ्यतां गतः । असावकं शीघ्र तया पुरतो गच्छति सति ग्रहो मन्दगतित्वात्‌ पृष्ठतो विलम्बितः प्राच्यां दिदयर्कोदयात्‌ पूर्व मेब वृर्यो भवति । अथ यो मन्वगतिग्रहोऽरकशादधिक आसीदसौ शीघ्रतया रवेस्तदासन्नतां गछति तदा तत्करनिकरावगुण्ठितः प्रतीच्यामसावस्तमेति । अनयेव युक्त्याधिकभुक्तिः प्रतीच्या मुदेति प्राच्यां प्रतितिष्ठति 1 ४ 1

वा० वा०--अथोदयास्ताधिकारः । तत्रास्तमनं द्विविधमु-एकं प्रवहवदोन नित्योदयास्तमनम्‌ । द्वितीयमिनासन्नभावेन ।